"ऋग्वेदः सूक्तं १०.१३२" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
ईजानमिद दयौर्गूर्तावसुरीजानं भूमिरभिप्रभूषणि |
ईजानं देवावश्विनावभि सुम्नैरवर्धताम ||
ता वां मित्रावरुणा धारयत्क्षिती सुषुम्नेषितत्वतायजामसि |
युवोः कराणाय सख्यैरभि षयाम रक्षसः ||
अधा चिन नु यद दिधिषामहे वामभि परियं रेक्णःपत्यमानाः |
दद्वान वा यत पुष्यति रेक्णः सं वारन्नकिरस्य मघानि ||
 
असावन्यो असुर सूयत दयौस्त्वं विश्वेषां वरुणासिराजा |
मूर्धा रथस्य चाकन नैतावतैनसान्तकध्रुक ||
अस्मिन सवेतच्छकपूत एनो हिते मित्रे निगतान हन्ति वीरान |
अवोर्वा यद धात तनूष्ववः परियासु यज्ञियास्वर्वा ||
युवोर्हि मातादितिर्विचेतसा दयौर्न भूमिः पयसापुपूतनि |
अव परिया दिदिष्टन सूरो निनिक्त रश्मिभिः ||
 
युवं हयप्नराजावसीदतं तिष्ठद रथं नधूर्षदं वनर्षदम |
ता नः कणूकयन्तीर्न्र्मेधस्तत्रे अंहसः सुमेधस्तत्रे अंहसः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३२" इत्यस्माद् प्रतिप्राप्तम्