"ऋग्वेदः सूक्तं १०.१३३" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
परो षवस्मै पुरोरथमिन्द्राय शूषमर्चत |
अभीके चिदुलोकक्र्त संगे समत्सु वर्त्रहास्माकं बोधि चोदितानभन्तामन्यकेषां जयाका अधि धन्वसु ॥
तवं सिन्धून्रवास्र्जो.अधराचो अहन्नहिम |
अशत्रुरिन्द्रजज्ञिषे विश्वं पुष्यसि वार्यं तं तवा परि षवजामहेनभन्तामन्यकेषां जयाका अधि धन्वसु ॥
वि षु विश्वा अरातयो.अर्यो नशन्त नो धियः |
अस्तासिशत्रवे वधं यो न इन्द्र जिघांसति या ते रातिर्ददिर्वसु नभन्तामन्यकेषां जयाका अधि धन्वसु ॥
 
यो न इन्द्राभितो जनो वर्कायुरादिदेशति |
अधस्पदं तमीं कर्धि विबाधो असि सासहिर्नभन्तामन्यकेषां जयाकाधि धन्वसु ॥
यो न इन्द्राभिदासति सनाभिर्यश्च निष्ट्यः |
अव तस्यबलं तिर महीव दयौरध तमना नभन्तामन्यकेषांज्याका अधि धन्वसु ॥
वयमिन्द्र तवायवः सखित्वमा रभामहे |
रतस्य नःपथा नयाति विश्वानि दुरिता नभन्तामन्यकेषांज्याका अधि धन्वसु ॥
 
अस्मभ्यं सु तवमिन्द्र तां शिक्ष या दोहते परति वरंजरित्रे |
अछिद्रोध्नी पीपयद यथा नः सहस्रधारापयसा मही गौः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३३" इत्यस्माद् प्रतिप्राप्तम्