"पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२९" इत्यस्य संस्करणे भेदः

No edit summary
पुटस्थितिःपुटस्थितिः
-
अपरिष्कृतम्
+
परिष्कृतम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{bold|<poem>{{gap}}प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धा-
{{bold|<poem>{{gap}}प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धा-
{{gap}}{{gap}}पूर्वोद्दिष्टामसर पुरीं श्रीविशालां विशालाम् ।
{{gap}}{{gap}}न्पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् ।
{{gap}}स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां
{{gap}}स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां
{{gap}}{{gap}}शेषैः पुण्यैह तमिव दिवः कान्तिमावण्डमेकम्॥३०॥</poem>}}
{{gap}}{{gap}}शेषैः पुण्यैर्हृतमिव दिवः कान्तिमात्खण्डमेकम्॥३०॥</poem>}}


{{gap}}प्राप्येति । विदन्तीति विदाः ॥ इगुपधलक्षणः कः ॥ ओकसो वेद्यस्थानस्य विदा कोविदाः ।। ओकाग्लुप्ते पृपोदगदित्वात्साधुः ।। उदयनस्य वत्सगजस्य कथानां वासवदत्ताहरणाद्यद्भुतोपाख्यानानां कोविदास्तत्त्वज्ञा ग्रामेषु ये वृद्धास्ते सन्ति येषु तानवन्तींस्तन्नामजनपदान्प्राप्य तत्र पूर्वोद्दिष्टां पूर्वोक्तां 'सौधोत्सङ्गप्रणयविमु । मा स्म भूरुज्जयिन्याः" इत्युक्ता श्रीविशालां संपत्तिमतीम् ।। "शोभासंपत्तिपद्मासु लक्ष्मीः श्रीरिव दृश्यते” इति शाश्वतः ॥ विशालां पुरीमुज्जयिनीमनुसर व्रज ॥ कथमिव स्थिताम् । सुचरितफले पुण्यफलं स्वर्गोपभोगलक्षणे स्वल्पीभूते । अत्यल्पावशिष्टे सतीत्यर्थः । गां भूमिं गतानाम् ॥ “गौरिला कुम्भिनी क्षमा" इत्यमरः ॥ पुनरपि भूलोकगतानामित्यर्थः । स्वर्गिणां स्वर्गवतां जनानां शेषैर्भुक्तशिष्टैः पुण्यैः सुकृतैर्हृतमानीतम् । स्वर्गार्थानुष्ठितकर्मशेषाणां स्वर्गदानावश्यंभावादिति भाव । कान्तिरस्यास्तीति कान्तिमदुज्ज्वलम् । सारभूतमित्यर्थः । एकं भुक्तादन्यत् ॥ "एके मुख्यान्यकेवलाः" इत्यमरः ॥ दिवः स्वर्गस्य खण्डमिव स्थितामित्युत्प्रेक्षा । एतेनातिक्रान्तसकलभूलोकनगरसौभाग्यसारत्वमुज्जयिन्या व्यज्यते ॥
{{gap}}प्राप्येति । विदन्तीति विदाः ॥ इगुपधलक्षणः कः
{{bold|<poem>{{gap}}दीर्घीकुर्वन्पटु मदकलं कूजितं सारसानां
ओकसो
वेद्यस्थानस्य विदा कोविदाः ।। ओकाग्लुप्ते पृपोदगदित्वात्साधुः ।। उदय-
नस्य वत्सगजस्य कथानां वासवदत्ताहरणाद्यद्भुतोपाख्यानानां कोविदा-
स्तत्त्वज्ञा ग्रामपु ये वृद्धास्ते मन्ति येपु तानवन्तींस्तन्नामजनपदान्प्राप्य
तत्र पूर्वोद्दिष्टां पूर्वोक्तां 'सौधोत्सङ्गप्रणयविमु । मा स्म भूरुज्जयिन्याः"
इत्युक्ता श्रीविशाला संपत्तिमतीम् ।। "शोभामंपत्तिपद्मासु लक्ष्मीः श्रीरिव
दृश्यते” इति शाश्वतः विशालां पुरीमुज्जयिनीमनुसर ब्रज ॥ कथमिव
स्थिताम् । सुचरितफले पुण्यफल स्वर्गोपभोगलक्षणे स्वल्पीभूते । अत्य-
ल्पावशिष्टे सतीत्यर्थः । गां भूमिं गतानाम् ॥ “गोरिला कुम्भिनी क्षमा"
इत्यमरः ॥ पुनरपि भूलोकगतानामित्यर्थः । स्वर्गिणां स्वर्गवतां जनानां
शेषैर्भुक्तशिष्टैः पुण्यैः सुकृतैर्हतमानीतम् । स्वर्गार्थानुष्टित कर्मशेषाणां स्वर्ग-
दानावश्यंभावादिति भाव । कान्तिरस्यास्तीति कान्तिमदुज्वलम् ।
सारभूनामत्यर्थः । एक भुक्तादन्यत् ॥ "एके मुख्यान्यकेवलाः"
इत्यमरः ॥ दिवः स्वर्गस्य खण्डमिव स्थितामित्युत्प्रेक्षा । एतेनातिक्रान्त-
सकलभूलोकनगरसौभाग्यसारत्वमुज्जयिन्या व्यज्यते ॥
{{bold|<poem>{{gap}}दीर्थी कुर्वन्पटु मदकलं कूजितं सारसानां
{{gap}}{{gap}}प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ।
{{gap}}{{gap}}प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः ।
{{gap}}यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
{{gap}}यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः
{{gap}}{{gap}}शिपावातः प्रियतम इव प्रार्थनाचाटुकारः ॥३१॥</poem>}}
{{gap}}{{gap}}शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥३१॥</poem>}}


{{gap}}दीर्घाकुर्वनिति ॥ यत्र विशालायां प्रत्यूषेष्वहर्मुखेषु ॥ "प्रत्यूषो-
{{gap}}दीर्घीकुर्वन्निति ॥ यत्र विशालायां प्रत्यूषेष्वहर्मुखेषु ॥ "प्रत्यूषो-


{{rule}}
{{rule}}
{{gap}}{{bold|<small>(३०) हे मेघ ! भवन्तीनामजनपदग्प्राप्य तत्र स्थितामुजयिनी गच्छेति
{{gap}}{{bold|<small>१ भवन्तीम् २ ज्ञान. <br/> (३०) हे मेघ ! भवन्तीनामजनपदग्प्राप्य तत्र स्थितासुज्जयिनीं गच्छेति भावः।<br/>
{{gap}}( ३१ ) हे मेघ ! यत्र विशालायां प्रभाते कमलसौरभयुक्तः शिप्रावात: प्रियतम इव स्त्रीणां सुरतग्लानिं हरति तां विशालां व्रजेति भावः ।</small>}}
भावः।<br/>
{{gap}}( ३१ ) हे मेघ ! यत्र विशालायां प्रभाते कमलसौरभयुक्तः शिप्रावात: प्रिय-
तम इव स्त्रीणां सुरतग्लानि हरति तां विशाला ब्रजेति भावः ।</small>}}
{{nop}}
{{nop}}
१ भवन्तीम् २ ज्ञान.