"पृष्ठम्:मेघदूतम् (सञ्जीविनीव्याख्यासमेतम्).djvu/२९" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १३: पङ्क्तिः १३:


{{rule}}
{{rule}}
{{gap}}{{bold|<small>१ भवन्तीम् २ ज्ञान. <br/> (३०) हे मेघ ! भवन्तीनामजनपदग्प्राप्य तत्र स्थितासुज्जयिनीं गच्छेति भावः।<br/>
{{gap}}{{bold|<small>१ भवन्तीम् २ ज्ञान. <br/> {{gap}}(३०) हे मेघ ! भवन्तीनामजनपदग्प्राप्य तत्र स्थितासुज्जयिनीं गच्छेति भावः।<br/>
{{gap}}( ३१ ) हे मेघ ! यत्र विशालायां प्रभाते कमलसौरभयुक्तः शिप्रावात: प्रियतम इव स्त्रीणां सुरतग्लानिं हरति तां विशालां व्रजेति भावः ।</small>}}
{{gap}}( ३१ ) हे मेघ ! यत्र विशालायां प्रभाते कमलसौरभयुक्तः शिप्रावात: प्रियतम इव स्त्रीणां सुरतग्लानिं हरति तां विशालां व्रजेति भावः ।</small>}}
{{nop}}
{{nop}}