"ऋग्वेदः सूक्तं १०.१३६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
केश्यग्निं केशी विषं केशी बिभर्ति रोदसी |
केशीविश्वं सवर्द्र्शे केशीदं जयोतिरुच्यते ॥
मुनयो वातरशनाः पिशङगा वसते मला |
वातस्यानुध्राजिं यन्ति यद देवासो अविक्षत ॥
उन्मदिता मौनेयन वाताना तस्थिमा वयम |
शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ ॥
 
अन्तरिक्षेण पतति विश्वा रूपावचाकशत |
मुनिर्देवस्य-देवस्य सौक्र्त्याय सखा हितः ॥
वातस्याश्वो वायोः सखाथो देवेषितो मुनिः |
उभौसमुद्रावा कषेति यश्च पूर्व उतापरः ॥
अप्सरसां गन्धर्वाणां मर्गाणां चरणे चरन |
केशीकेतस्य विद्वान सखा सवादुर्मदिन्तमः ॥
 
वायुरस्मा उपामन्थत पिनष्टि समा कुनन्नमा |
केशीविषस्य पात्रेण यद रुद्रेणापिबत सह ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३६" इत्यस्माद् प्रतिप्राप्तम्