"ऋग्वेदः सूक्तं १०.१३६" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ४:
<pre>
केश्यग्निं केशी विषं केशी बिभर्ति रोदसी ।
केशी विश्वं स्वर्दृशे केशीदं ज्योतिरुच्यते ॥१॥
केशीविश्वं सवर्द्र्शे केशीदं जयोतिरुच्यते ॥
मुनयो वातरशनाः पिशङगापिशङ्गा वसते मला ।
वातस्यानु ध्राजिं यन्ति यद्देवासो अविक्षत ॥२॥
वातस्यानुध्राजिं यन्ति यद देवासो अविक्षत ॥
उन्मदिता मौनेयनमौनेयेन वातानावाताँ आ तस्थिमा वयमवयम्
शरीरेदस्माकं यूयं मर्तासो अभि पश्यथ ॥३॥
अन्तरिक्षेण पतति विश्वा रूपावचाकशतरूपावचाकशत्
 
मुनिर्देवस्यदेवस्य सौकृत्याय सखा हितः ॥४॥
अन्तरिक्षेण पतति विश्वा रूपावचाकशत ।
मुनिर्देवस्य-देवस्य सौक्र्त्याय सखा हितः ॥
वातस्याश्वो वायोः सखाथो देवेषितो मुनिः ।
उभौसमुद्रावाउभौ कषेतिसमुद्रावा क्षेति यश्च पूर्व उतापरः ॥५॥
अप्सरसां गन्धर्वाणां मर्गाणांमृगाणां चरणे चरनचरन्
केशी केतस्य विद्वान्सखा स्वादुर्मदिन्तमः ॥६॥
केशीकेतस्य विद्वान सखा सवादुर्मदिन्तमः ॥
वायुरस्मा उपामन्थतउपामन्थत्पिनष्टि पिनष्टि समास्मा कुनन्नमा ।
केशी विषस्य पात्रेण यद्रुद्रेणापिबत्सह ॥७॥
 
वायुरस्मा उपामन्थत पिनष्टि समा कुनन्नमा ।
केशीविषस्य पात्रेण यद रुद्रेणापिबत सह ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३६" इत्यस्माद् प्रतिप्राप्तम्