"ऋग्वेदः सूक्तं १.२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २२९:
[[ऋग्वेदः सूक्तं १०.१३०|प्रउगशब्दोपरि संदर्भाः]]
 
ऋग्वेदे प्रउगशस्त्रे विनियोजनीयाः एकाधिकाः सूक्ताः सन्ति। सूक्तं १.२ गायत्रीछन्दस्कः अस्ति, [[ऋग्वेदः सूक्तं ७.९२|७.९२]] त्रिष्टुप्छन्दस्कः, [[ऋग्वेदः सूक्तं ४.४६|४.४६]] गायत्रीछन्दस्कः, [[ऋग्वेदः सूक्तं ४.४७|४.४७]] अनुष्टुप्छन्दस्कः, [[ऋग्वेदः सूक्तं २.४१|२.४१]] गायत्रीछन्दस्कः, [[ऋग्वेदः सूक्तं ५.५१|५.५१]] उष्णिक्छन्दस्कः। शतपथब्राह्मणे [[शतपथब्राह्मणम्/काण्डम् ४/अध्यायः १/ब्राह्मण ३|४.१.३]] - ४.१.५ प्रउगशस्त्रे प्रयोजनीयानां ग्रहाणां ये आख्याानाः सन्ति , ते रोचकाः। किमेते आख्यानाः प्रउगसूक्तानां व्याख्यानानि सन्ति, अयं विचारणीयः।
 
द्र. [http://puranastudy.byethost14.com/pur_index26/vaayu1.htm वायुरुपरि टिप्पणी]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.२" इत्यस्माद् प्रतिप्राप्तम्