"पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-२).djvu/१०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{RunningHeader|left='''२१२ '''|center='''सिद्धान्तकौमुदीसहिता ''' |right='''[अदादि'''}}
{{RunningHeader|left='''२१२ '''|center='''सिद्धान्तकौमुदीसहिता ''' |right='''[अदादि'''}}
उपसर्गस्थान्निमित्तात्परस्यानितेर्नस्य णः स्यात् । प्राणिति । जक्ष १०७१ भक्षहसनयो: । जक्षिति । जक्षितः ।
उपसर्गस्थान्निमित्तात्परस्यानितेर्नस्य णः स्यात् । प्राणिति । जक्ष १०७१ भक्षहसनयो: । जक्षिति । जक्षितः ।
{{C|''' २४७९ । अदभ्यस्तात् । (७-१-४)'''}}
{{C|''' २४७९ । अदभ्यस्तात् । (७-१-४)'''}}
झस्य अत्स्यात् । अन्तापवादः । जक्षति । 'सिजभ्यस्त-' (सू २२२६) इति झेर्जुस् । अजक्षुः । अयमन्तस्स्थादिरित्युज्ज्वलदत्तो बभ्राम । रुद्रादयः पञ्च गताः |
झस्य अत्स्यात् । अन्तापवादः । जक्षति । 'सिजभ्यस्त-' (सू २२२६) इति झेर्जुस् । अजक्षुः । अयमन्तस्स्थादिरित्युज्ज्वलदत्तो बभ्राम । रुद्रादयः पञ्च गताः |
जागृ १०७२ निद्राक्षये। जागर्ति । जागृत: । जाग्रति । 'उषविद--' (सू २३४१) इत्याम्वा । जागराञ्चकार-जजागार ।
जागृ १०७२ निद्राक्षये। जागर्ति । जागृत: । जाग्रति । 'उषविद--' (सू २३४१) इत्याम्वा । जागराञ्चकार-जजागार ।
{{C|''' २४८० । जाग्रोऽविचिण्णल्ङित्सु । (७-३-८५)'''}}
{{C|''' २४८० । जाग्रोऽविचिण्णल्ङित्सु । (७-३-८५)'''}}
जागर्तेर्गुणः स्याद्विचिण्णल्ङिद्भ्योऽन्यस्मिन्वृद्धिविषये प्रतिषेधविषये च । जजागरतुः । अजागः । अजागृताम् । अभ्यस्तत्वाज्जुस् ।
जागर्तेर्गुणः स्याद्विचिण्णल्ङिद्भ्योऽन्यस्मिन्वृद्धिविषये प्रतिषेधविषये च । जजागरतुः । अजागः । अजागृताम् । अभ्यस्तत्वाज्जुस् ।
{{Rule}}
{{Rule}}
सर्गादिति । तदाह । '''उपसर्गस्थादिति ॥''' भिन्नपदस्थत्वादप्राप्तौ वचनम् । जक्षधातु रोट् । वलादौ सार्वधातुकेऽपि 'रुदादिभ्य.' इति सेट् । '''अदभ्यस्तात् ॥ झस्येति ॥''' झोऽन्त इत्यतस्तदनुवृत्तेरिति भाव । '''जक्षतीति ॥''' 'जक्षित्यादय षट्' इत्यभ्यस्तसज्ञेतेि भावः । लडस्तिपि ईडटो. अजक्षीत्, अजक्षत् इति सिद्धवत्कृत्य आह । '''सिजभ्यस्तेति ॥''' अदादेशापवादो जुस् । '''अन्तस्स्थादिरिति ॥''' तालव्योप्मादिरित्यर्थः । '''बभ्रामेति ॥''' जक्षन् क्रीडन् रममाणः इत्युपनिषदि चवर्गतृतीयादित्वस्य निर्विवादत्वादिति भावः । जागृधातु ऋकारान्त. सेट् । '''जागर्तीति ॥''' तिपि शपो लुकि ऋकारस्य गुणे रपरत्वम् । '''जाग्रतः इति ॥''' डित्त्वान्न गुणः । '''जाग्रतीति ॥''' 'जक्षित्यादयः षट्' इत्यभ्यस्तसज्ञायाम् 'अदभ्यस्तात्' इति झेरदादेश. । डित्त्वाद्गुणनिषेधे ऋकारस्य यणिति भावः । जागर्षि । जागृथ. । जागृथ । जागर्मि । जागृवः । जागृमः । लिटि 'कास्यनेकाव्' इति नित्यमामि प्राप्ते आह । '''उषविदेत्याम् वेति । जागरामिति ॥''' आमि ऋकारस्य गुणो रपरत्वञ्चेति भाव । आमभावे आह । '''जजागारेति ॥''' अतुसादौ कित्त्वाद्गुणनिषेधे प्राप्ते । '''जाग्रोऽवि ॥''' जाग्र इति षष्ठी । मिदेर्गुण. इत्यतः गुण इत्यनुवर्तते । तदाह ।
सर्गादिति । तदाह । '''उपसर्गस्थादिति ॥''' भिन्नपदस्थत्वादप्राप्तौ वचनम् । जक्षधातु रोट् । वलादौ सार्वधातुकेऽपि 'रुदादिभ्य.' इति सेट् । '''अदभ्यस्तात् ॥ झस्येति ॥''' झोऽन्त इत्यतस्तदनुवृत्तेरिति भाव । '''जक्षतीति ॥''' 'जक्षित्यादय षट्' इत्यभ्यस्तसज्ञेतेि भावः । लडस्तिपि ईडटो. अजक्षीत्, अजक्षत् इति सिद्धवत्कृत्य आह । '''सिजभ्यस्तेति ॥''' अदादेशापवादो जुस् । '''अन्तस्स्थादिरिति ॥''' तालव्योप्मादिरित्यर्थः । '''बभ्रामेति ॥''' जक्षन् क्रीडन् रममाणः इत्युपनिषदि चवर्गतृतीयादित्वस्य निर्विवादत्वादिति भावः । जागृधातु ऋकारान्त. सेट् । '''जागर्तीति ॥''' तिपि शपो लुकि ऋकारस्य गुणे रपरत्वम् । '''जाग्रतः इति ॥''' डित्त्वान्न गुणः । '''जाग्रतीति ॥''' 'जक्षित्यादयः षट्' इत्यभ्यस्तसज्ञायाम् 'अदभ्यस्तात्' इति झेरदादेश. । डित्त्वाद्गुणनिषेधे ऋकारस्य यणिति भावः । जागर्षि । जागृथ. । जागृथ । जागर्मि । जागृवः । जागृमः । लिटि 'कास्यनेकाव्' इति नित्यमामि प्राप्ते आह । '''उषविदेत्याम् वेति । जागरामिति ॥''' आमि ऋकारस्य गुणो रपरत्वञ्चेति भाव । आमभावे आह । '''जजागारेति ॥''' अतुसादौ कित्त्वाद्गुणनिषेधे प्राप्ते । '''जाग्रोऽवि ॥''' जाग्र इति षष्ठी । मिदेर्गुण. इत्यतः गुण इत्यनुवर्तते । तदाह ।