"पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/१९" इत्यस्य संस्करणे भेदः

 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
शुश्रूषुः साञ्जलिः रम्येऽस्मिन् विपिने मया विरहिता रामा त्वया विलोकिता किम् इति उक्त्वा प्रतिशब्दं च "दृष्टेत्याहेति" शृण्वन् दिशोऽवलोक्य सखेदं ममैवायं कन्दरान्तरविसर्पी प्रतिशब्दः इति परिज्ञाय मूर्च्छन् कालेन पुनश्चेतनामुपागम्य आत्मानं श्रान्तं अनुभूय गिरिणद्यास्तीरे तरङ्गवातमासेवितुं प्रक्रमते । तत्र नवाम्बुवाहकलुषां स्रोतोवहां पश्यन् रतिं लभमानस्तरङ्गिण्यास्तरङ्गसङ्घं भ्रूभङ्गं प्रियाया मत्वा, विहगश्रेणिं रशनां विचार्य, फेनं संरम्भशिथिलं वसनं विचिन्त्य, स्खलनमुभयोः समानं निरीक्ष्य “नदीभावेनेयं ध्रुवमसहना सा परिणता" इति विलपन् तत्प्रसादनपरः “अयि प्रिये ! प्रणयभङ्गपराङ्मुखमनसः त्वयि बद्धसक्तेर्मम कमपराधलेशं पश्यसि यतो दासजनं त्यजसीति" मधुरं प्रार्थयन् प्रियामनवाप्नुवन् परमार्थत इयं सरिदेवान्यथा कथं पुरूरवसं मामपहाय समुद्राभिसारिणी भवेदिति विचिन्तयति । पुरः सारङ्गमासीनमभिवीक्ष्य "हंहो हरिणीपते ! अपि मम प्रियामिह वने दृष्टवानसि, तदुपलक्षणन्तु यथेयं पृथुलोचना ते सहचरी सुभगं वीक्षते तथैव सापि" इति कृतायामप्यर्थनायां तद्वचनमनादृत्य कलत्राभिमुखं स्थितं सारङ्गमवेक्ष्य सर्वथोपपद्यते परिभवास्पदं विधिविपर्ययः इति स्वभागधेयान्यधिक्षिपन् अन्यत् स्थलं जिगमिषति। पुरतः शिलाभेदगतं नितान्तरक्तं
शुश्रूषुः साञ्जलिः रम्येऽस्मिन् विपिने मया विरहिता रामा त्वया विलोकिता किम् इति उक्त्वा प्रतिशब्दं च "दृष्टेत्याहेति" शृण्वन् दिशोऽवलोक्य सखेदं ममैवायं कन्दरान्तरविसर्पी प्रतिशब्दः इति परिज्ञाय मूर्च्छन् कालेन पुनश्चेतनामुपागम्य आत्मानं श्रान्तं अनुभूय गिरिणद्यास्तीरे तरङ्गवातमासेवितुं प्रक्रमते । तत्र नवाम्बुवाहकलुषां स्रोतोवहां पश्यन् रतिं लभमानस्तरङ्गिण्यास्तरङ्गसङ्घं भ्रूभङ्गं प्रियाया मत्वा, विहगश्रेणिं रशनां विचार्य, फेनं संरम्भशिथिलं वसनं विचिन्त्य, स्खलनमुभयोः समानं निरीक्ष्य “नदीभावेनेयं ध्रुवमसहना सा परिणता" इति विलपन् तत्प्रसादनपरः “अयि प्रिये ! प्रणयभङ्गपराङ्मुखमनसः त्वयि बद्धसक्तेर्मम कमपराधलेशं पश्यसि यतो दासजनं त्यजसीति" मधुरं प्रार्थयन् प्रियामनवाप्नुवन् परमार्थत इयं सरिदेवान्यथा कथं पुरूरवसं मामपहाय समुद्राभिसारिणी भवेदिति विचिन्तयति । पुरः सारङ्गमासीनमभिवीक्ष्य "हंहो हरिणीपते ! अपि मम प्रियामिह वने दृष्टवानसि, तदुपलक्षणन्तु यथेयं पृथुलोचना ते सहचरी सुभगं वीक्षते तथैव सापि" इति कृतायामप्यर्थनायां तद्वचनमनादृत्य कलत्राभिमुखं स्थितं सारङ्गमवेक्ष्य सर्वथोपपद्यते परिभवास्पदं विधिविपर्ययः इति स्वभागधेयान्यधिक्षिपन् अन्यत् स्थलं जिगमिषति। पुरतः शिलाभेदगतं नितान्तरक्तं
किमपि लोकमानः किमिदं केसरिणा हतस्य गजस्यामिषलवः न तत् यतः इदं प्रभावत् ; अग्नेः स्फुलिङ्गः किम्, न तत् यतः अभिवृष्टमिदं वनमिति बहुशः सन्दिहानः
किमपि लोकमानः किमिदं केसरिणा हतस्य गजस्यामिषलवः न तत् यतः इदं प्रभावत् ; अग्नेः स्फुलिङ्गः किम्, न तत् यतः अभिवृष्टमिदं वनमिति बहुशः सन्दिहानः
रक्ताशोकस्तबकनिभरागं कञ्चन मणिमधिगत्य आदानपरः सन् तं निपुणं विविच्य यस्याः वल्लभायाः मन्दारपुष्पैः सनाथीकृतायां शिखायामयं मणिरर्पणीयः सा एव सम्प्रति मम दुर्लभेति मत्वा तं निरुपयोगिनं कल्पयित्वा यावदुत्सृजति तावदेव "वत्स गृह्यताम् गृह्यताम् सङ्गमनीयोऽयं मणिः प्रियजनेनाशु सङ्गमं भावयतीति" नेपथ्यवचनमाकर्ण्य उर्ध्वमवलोक्य अनुशासितारं भगवन्तं मृगराजधारिणं परिज्ञाय उपदेशानुकूलं मणिमादाय तं "हंहो सङ्गममणे ! यदि त्वं मम प्रियया सह समागमाय कल्पसे तदाऽहमात्मनस्त्वां शिखामणिं करिष्ये इति सम्बोध्य इतस्ततः परिक्रमते । तत्रैव पुरोवर्तिनीं कुसुमहीनामपि लतामिमां पश्यता मया रतिरनुभूयते इति सङ्कल्प्य, तस्याः मेघजलार्द्रपल्लवं प्रियायाः अश्रुभिर्धौताधरं परिकल्प्य, विश्रान्तपुष्पोद्गमं विरहादाभरणशून्यत्वं विचार्य, मधुलिहां गुञ्जनहीनत्वं चिन्तामानं कल्पयित्वा, पादपतितं मामवधूय जातानुतापेयं कोपना विद्यते इति मन्वानः प्रियानुकारिफ्यां लतायां यावदाश्लेषप्रणयी तां आलिङ्गति तावदेव तत्स्थाने उर्वशी प्रविशति। राजा च निमीलिताक्षः उर्वशीगात्रसंस्पर्शजन्यसुखं लभमानः यद्यन्मया प्रथमं प्रियेति मतम् तत्तत् क्षणेन विसंवादगोचरोऽभूत् अतोऽहं तत्सुखं भृशमनुभवन् तद्धानिभीतः न सहसा लोचने विनिद्रे करोमि इति स्पर्शविभावितप्रियः रतेः परां भूमिमनुभवन् सहृदयहृदयचेतांसि समुल्लासयन् शनैर्नयने उन्मील्य कथं सत्यमेवोर्वशीति विलोक्य मूर्च्छितः पतति ।
रक्ताशोकस्तबकनिभरागं कञ्चन मणिमधिगत्य आदानपरः सन् तं निपुणं विविच्य यस्याः वल्लभायाः मन्दारपुष्पैः सनाथीकृतायां शिखायामयं मणिरर्पणीयः सा एव सम्प्रति मम दुर्लभेति मत्वा तं निरुपयोगिनं कल्पयित्वा यावदुत्सृजति तावदेव "वत्स गृह्यताम् गृह्यताम् सङ्गमनीयोऽयं मणिः प्रियजनेनाशु सङ्गमं भावयतीति" नेपथ्यवचनमाकर्ण्य उर्ध्वमवलोक्य अनुशासितारं भगवन्तं मृगराजधारिणं परिज्ञाय उपदेशानुकूलं मणिमादाय तं "हंहो सङ्गममणे ! यदि त्वं मम प्रियया सह समागमाय कल्पसे तदाऽहमात्मनस्त्वां शिखामणिं करिष्ये इति सम्बोध्य इतस्ततः परिक्रमते । तत्रैव पुरोवर्तिनीं कुसुमहीनामपि लतामिमां पश्यता मया रतिरनुभूयते इति सङ्कल्प्य, तस्याः मेघजलार्द्रपल्लवं प्रियायाः अश्रुभिर्धौताधरं परिकल्प्य, विश्रान्तपुष्पोद्गमं विरहादाभरणशून्यत्वं विचार्य, मधुलिहां गुञ्जनहीनत्वं चिन्तामानं कल्पयित्वा, पादपतितं मामवधूय जातानुतापेयं कोपना विद्यते इति मन्वानः प्रियानुकारिण्यां लतायां यावदाश्लेषप्रणयी तां आलिङ्गति तावदेव तत्स्थाने उर्वशी प्रविशति। राजा च निमीलिताक्षः उर्वशीगात्रसंस्पर्शजन्यसुखं लभमानः यद्यन्मया प्रथमं प्रियेति मतम् तत्तत् क्षणेन विसंवादगोचरोऽभूत् अतोऽहं तत्सुखं भृशमनुभवन् तद्धानिभीतः न सहसा लोचने विनिद्रे करोमि इति स्पर्शविभावितप्रियः रतेः परां भूमिमनुभवन् सहृदयहृदयचेतांसि समुल्लासयन् शनैर्नयने उन्मील्य कथं सत्यमेवोर्वशीति विलोक्य मूर्च्छितः पतति ।


{{gap}}उर्वशी च समाश्वासयति महाराजम् । राजा च संज्ञां लब्ध्वा प्रिये ! अद्य जीवितम् , त्वद्वियोगजन्ये महति तमसि मज्जता मया दिष्ट्या त्वं प्रत्युपगतासीति
{{gap}}उर्वशी च समाश्वासयति महाराजम् । राजा च संज्ञां लब्ध्वा प्रिये ! अद्य जीवितम् , त्वद्वियोगजन्ये महति तमसि मज्जता मया दिष्ट्या त्वं प्रत्युपगतासीति