"पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२०" इत्यस्य संस्करणे भेदः

 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २: पङ्क्तिः २:


<poem>{{gap}}{{gap}}{{gap}}"प्राप्तसहचरीसङ्गमः पुलकप्रसाधिताङ्गः ॥
<poem>{{gap}}{{gap}}{{gap}}"प्राप्तसहचरीसङ्गमः पुलकप्रसाधिताङ्गः ॥
{{gap}}{{gap}}{{gap}}खेच्छाप्राप्तविमाने विहरति हंसयुवा ॥"</poem>
{{gap}}{{gap}}{{gap}}स्वेच्छाप्राप्तविमाने विहरति हंसयुवा ॥"</poem>


इति हंसान्योक्त्या विरहोपक्रमानुसारं अन्तिममपि तथा उपसंहरतः कविपण्डितस्य कलाकौशलं निपुणं प्रेक्षमाणानां सामाजिकानां अग्रतः इत्थं नायिका नायकश्च रङ्गभूमितो निष्क्रान्तौ ॥
इति हंसान्योक्त्या विरहोपक्रमानुसारं अन्तिममपि तथा उपसंहरतः कविपण्डितस्य कलाकौशलं निपुणं प्रेक्षमाणानां सामाजिकानां अग्रतः इत्थं नायिका नायकश्च रङ्गभूमितो निष्क्रान्तौ ॥