"पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/२८" इत्यस्य संस्करणे भेदः

 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २३: पङ्क्तिः २३:
{{bold|सङ्क्षेपेण तु-}}
{{bold|सङ्क्षेपेण तु-}}


{{gap}}नायकश्चात्र पुरूरवाः शठो धीरोदात्तः, रक्ताभिसारिका दिव्या साधारण्युर्वशी, कलहान्तरिता मध्या धीरा खकीयौशीनरी च नायिके आलम्बनविभावाः । मलयानिलचूतमुकुलादयः उद्दीपनविभावाः । परस्परसंवादाक्षिविक्षेपादयश्चानुभावाः । आवेगौत्सुक्यचिन्तादयो व्यभिचारिणः। रतिः स्थायी । स्तम्भवैवर्ण्यादयः सात्विकाः, सम्भोगशृङ्गारोऽङ्गी, हास्यविप्रलम्भादयोऽङ्गरसाः। विदूषकादयः सहायाः, रीतिः पाञ्चाली, गुणो माधुर्याख्यः, प्रस्तावना प्रयोगातिशयाख्या, दूती चित्रलेखा निसृष्टार्था, अभिसरणस्थानं उद्यानवाटी, माञ्जिष्ठो रागः, कैशिकी वृत्तिः, द्वादशपदा पत्रावलीसमाख्या नान्दी । ऋष्याशंसितम् भरतवाक्यम् ।
{{gap}}नायकश्चात्र पुरूरवाः शठो धीरोदात्तः, रक्ताभिसारिका दिव्या साधारण्युर्वशी, कलहान्तरिता मध्या धीरा स्वकीयौशीनरी च नायिके आलम्बनविभावाः । मलयानिलचूतमुकुलादयः उद्दीपनविभावाः । परस्परसंवादाक्षिविक्षेपादयश्चानुभावाः । आवेगौत्सुक्यचिन्तादयो व्यभिचारिणः। रतिः स्थायी । स्तम्भवैवर्ण्यादयः सात्विकाः, सम्भोगशृङ्गारोऽङ्गी, हास्यविप्रलम्भादयोऽङ्गरसाः। विदूषकादयः सहायाः, रीतिः पाञ्चाली, गुणो माधुर्याख्यः, प्रस्तावना प्रयोगातिशयाख्या, दूती चित्रलेखा निसृष्टार्था, अभिसरणस्थानं उद्यानवाटी, माञ्जिष्ठो रागः, कैशिकी वृत्तिः, द्वादशपदा पत्रावलीसमाख्या नान्दी । ऋष्याशंसितम् भरतवाक्यम् ।
{{center|॥ इति ॥}}
{{center|॥ इति ॥}}