"पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३१" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ६: पङ्क्तिः ६:


{{gap}}इयं काशिराजस्य दुहिता राज्ञः पुरूरवसः पट्टाभिषिक्ता महिषी । इयं स्वभर्तारं अन्यनारीसङ्क्रान्तचेतसं परिज्ञाय तं ततो निवर्तयितुमशक्नुवाना, स्वभागधेयान्येवाधिक्षिपन्ती स्वमनसि शोककोपेद्धभावं नियन्त्रयन्ती, शान्तिमेव चरममुपायमधिगम्य राज्ञो मार्गेऽन्तरायमकुर्वती कालमयापयत् । किन्तु “हले निपुणिके, सत्यं किं त्वया लतागृहं विशन्नार्यमाणवकसहायो दृष्टो महाराजः-इतः प्रभृति" उर्वशीनिहितहृदयाय राज्ञेऽभ्यसूयति तत्रभवती तपस्विनी राज्ञी। भूर्जपत्रं उर्वशीललिताक्षरं स्वयं वाचयित्वा तत्कृते व्यग्रे तु राजनि तत्तत्र तस्मै प्रयच्छन्ती तं भृशं ह्रेपयति । पश्चाच् च राजानं विहाय सा गता, तेन तस्या मानिनीत्वं प्रकाशितम् । पुनश्च "आर्यपुत्रं पुरस्कृत्य कोऽपि व्रतविशेषो मया सम्पादनीयः तत्क्षणं
{{gap}}इयं काशिराजस्य दुहिता राज्ञः पुरूरवसः पट्टाभिषिक्ता महिषी । इयं स्वभर्तारं अन्यनारीसङ्क्रान्तचेतसं परिज्ञाय तं ततो निवर्तयितुमशक्नुवाना, स्वभागधेयान्येवाधिक्षिपन्ती स्वमनसि शोककोपेद्धभावं नियन्त्रयन्ती, शान्तिमेव चरममुपायमधिगम्य राज्ञो मार्गेऽन्तरायमकुर्वती कालमयापयत् । किन्तु “हले निपुणिके, सत्यं किं त्वया लतागृहं विशन्नार्यमाणवकसहायो दृष्टो महाराजः-इतः प्रभृति" उर्वशीनिहितहृदयाय राज्ञेऽभ्यसूयति तत्रभवती तपस्विनी राज्ञी। भूर्जपत्रं उर्वशीललिताक्षरं स्वयं वाचयित्वा तत्कृते व्यग्रे तु राजनि तत्तत्र तस्मै प्रयच्छन्ती तं भृशं ह्रेपयति । पश्चाच् च राजानं विहाय सा गता, तेन तस्या मानिनीत्वं प्रकाशितम् । पुनश्च "आर्यपुत्रं पुरस्कृत्य कोऽपि व्रतविशेषो मया सम्पादनीयः तत्क्षणं
मुपरोधः सह्यताम्, तथा च यां नारी कामयते आर्यपुत्रस्तया सहाप्रतिबन्धेन वर्तितव्यमि"ति व्रतग्रहणेन च साक्षेपपरिभाषणगर्भं स्वीयं व्यवहारं प्रकाशयन्ती अन्ते राज्ञः तस्या मृगतृष्णिकायाः पराङ्मुखत्वमशक्यं वीक्षन्ती तथैव तस्य कुशलं प्रार्थयन्ती सती सा विविक्तवासमाश्रितवती ॥
मुपरोधः सह्यताम्, तथा च यां नारीx कामयते आर्यपुत्रस्तया सहाप्रतिबन्धेन वर्तितव्यमि"ति व्रतग्रहणेन च साक्षेपपरिभाषणगर्भं स्वीयं व्यवहारं प्रकाशयन्ती अन्ते राज्ञः तस्या मृगतृष्णिकायाः पराङ्मुखत्वमशक्यं वीक्षन्ती तथैव तस्य कुशलं प्रार्थयन्ती सती सा विविक्तवासमाश्रितवती ॥


'''विदूषकः-'''
'''विदूषकः-'''