"पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३२" इत्यस्य संस्करणे भेदः

 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
अन्तःपुरचारित्वञ्च भवतः । द्वितीयाङ्कप्रारम्भे निपुणिकायां राजरहस्यमवगन्तुं विदूषकमनुसन्धातुं च यतमानायां सरलतया राजरहस्यस्य समुद्घाटनेन तस्य सरलस्वभाववत्त्वं अनियन्त्रितजिह्वत्वं च प्रकटीक्रियते। "किं तत्रभवत्युर्वशी अद्वितीया रूपेणेति" राजानं पृच्छन् स्वं नर्मसचिवभारमावहति । “महानसं गच्छामः, दिष्ट्या मम खलु बुभुक्षितेन खस्तिवाचनिकमिव लब्धं भवतः समाश्वासनकारणम् , त्वरयवस्वास्य भोजनम् , पित्तोपशमनेन स्वस्थो भवतु, एष खण्डमोदकसदृश उदितो राजा ओषधीनाम् , अहमपि यदा शिखरिणीं रसालं च न लभे तदेव चिन्तयन्नासादयामि सुखम् इत्येवं विविधैः वाक्यैः स्वं भोजनपरायणत्वं व्यक्तम् । तथा च स स्ववैरूप्यस्य मूर्खत्वस्य च अभिज्ञः एव । भूर्जपत्रप्रभ्रंशेन स्वानवधानता प्रदर्शिता ।
अन्तःपुरचारित्वञ्च भवतः । द्वितीयाङ्कप्रारम्भे निपुणिकायां राजरहस्यमवगन्तुं विदूषकमनुसन्धातुं च यतमानायां सरलतया राजरहस्यस्य समुद्घाटनेन तस्य सरलस्वभाववत्त्वं अनियन्त्रितजिह्वत्वं च प्रकटीक्रियते। "किं तत्रभवत्युर्वशी अद्वितीया रूपेणेति" राजानं पृच्छन् स्वं नर्मसचिवभारमावहति । “महानसं गच्छामः, दिष्ट्या मम खलु बुभुक्षितेन खस्तिवाचनिकमिव लब्धं भवतः समाश्वासनकारणम् , त्वरयस्वास्य भोजनम् , पित्तोपशमनेन स्वस्थो भवतु, एष खण्डमोदकसदृश उदितो राजा ओषधीनाम् , अहमपि यदा शिखरिणीं रसालं च न लभे तदेव चिन्तयन्नासादयामि सुखम् इत्येवं विविधैः वाक्यैः स्वं भोजनपरायणत्वं व्यक्तम् । तथा च स स्ववैरूप्यस्य मूर्खत्वस्य च अभिज्ञः एव । भूर्जपत्रप्रभ्रंशेन स्वानवधानता प्रदर्शिता ।
“गतमुर्वशीमार्गेण दिव्यं भूर्जपत्रं" तथा च "एवं मया जिह्वा संयन्त्रिता येन भवतोऽपि नास्ति प्रतिवचनमि"त्यनेन वाक्चातुर्यं गम्यते । “यदा भवत्या मुखकमलं प्रेक्षिष्यते ततो निवर्तयिष्यते” इति मधुरालापेन देव्या औशीनर्याः चाटुकारित्वम् द्योत्यते । “भो ! ब्राह्मणसंक्रामिताक्षरेण ते पितामहेनाऽभ्यनुज्ञातोऽसि । तदासनगतो भव । येनाहमपि सुखासीनो भवामि ।" इत्यनेन राजानमपि वयस्यतया यथाकथमपि वक्तुं पारयति । विदूषकश्च राज्ञः प्रियवयस्यभावेन सदैव सुखं कामयमानः तस्योत्तरोत्तरसन्तानप्रतिसन्तानवृद्धिमीप्समानः निस्सन्ततित्वमेव केवलं
“गतमुर्वशीमार्गेण दिव्यं भूर्जपत्रं" तथा च "एवं मया जिह्वा संयन्त्रिता येन भवतोऽपि नास्ति प्रतिवचनमि"त्यनेन वाक्चातुर्यं गम्यते । “यदा भवत्या मुखकमलं प्रेक्षिष्यते ततो निवर्तयिष्यते” इति मधुरालापेन देव्या औशीनर्याः चाटुकारित्वम् द्योत्यते । “भो ! ब्राह्मणसंक्रामिताक्षरेण ते पितामहेनाऽभ्यनुज्ञातोऽसि । तदासनगतो भव । येनाहमपि सुखासीनो भवामि ।" इत्यनेन राजानमपि वयस्यतया यथाकथमपि वक्तुं पारयति । विदूषकश्च राज्ञः प्रियवयस्यभावेन सदैव सुखं कामयमानः तस्योत्तरोत्तरसन्तानप्रतिसन्तानवृद्धिमीप्समानः निस्सन्ततित्वमेव केवलं
दुःखकारणं मत्वा विचारपरायणो भवति । तथा च पुत्रसंवरणे उर्वश्याः कारणं किमित्यजानति राजनि विदूषकं पृच्छति सति “मा वृद्धां राजा मां परिहरिष्यतीति" परिहासं कुर्वन् मध्ये मध्ये रसमुपस्कुर्वन् सामाजिकानां चेतांसि रञ्जयन् स्वावश्यकतां अनिवार्यां बोधयन् नाटकीयवस्तु परमुपकरोतीति ॥
दुःखकारणं मत्वा विचारपरायणो भवति । तथा च पुत्रसंवरणे उर्वश्याः कारणं किमित्यजानति राजनि विदूषकं पृच्छति सति “मा वृद्धां राजा मां परिहरिष्यतीति" परिहासं कुर्वन् मध्ये मध्ये रसमुपस्कुर्वन् सामाजिकानां चेतांसि रञ्जयन् स्वावश्यकतां अनिवार्यां बोधयन् नाटकीयवस्तु परमुपकरोतीति ॥
पङ्क्तिः ५: पङ्क्तिः ५:
{{bold|चित्रलेखा-}}
{{bold|चित्रलेखा-}}


{{gap}}तत्रभवत्या उर्वश्याः प्रियसखी चित्रलेखा “सखि समाश्वसिहि समाश्वसिहि कथमुच्छ्वसितमात्रसम्भावितजीविता अद्याप्येषा संज्ञा न लभते” इत्यादिवाक्यैः उर्वशीविषयकं हृद्गतं गाढं प्रणयं ज्ञापयति । "अनप्सरेव प्रतिभासी" ति वाचा उर्वशी स्वीयाप्सरस्त्वं बोधयन्ती स्वाभिमानं मानवीविशेषत्वं च व्यनक्ति। प्रियसख्या "किमपि परतोऽपसरे"ति कृतायां याचनायां, चित्रलेखा राजनि उर्वश्याः प्रणयप्रसरं जानती; "नाहं शक्नोमि" इति वाचमाददती प्रियसख्याः प्रियकारित्वं बोधयति । ततश्च लताविटपे लतां एनां वैजयन्तीं मोचयेति प्रार्थितया तया "दृढं खलु लता सा अशक्या मोचयितुम्" इति भणन्त्या स्वसहृदयत्वं, हासपरत्वं च व्यजिज्ञपि ।
{{gap}}तत्रभवत्या उर्वश्याः प्रियसखी चित्रलेखा “सखि समाश्वसिहि समाश्वसिहि कथमुच्छ्वसितमात्रसम्भावितजीविता अद्याप्येषा संज्ञा न लभते” इत्यादिवाक्यैः उर्वशीविषयकं हृद्गतं गाढं प्रणयं ज्ञापयति । "अनप्सरेव प्रतिभासी" ति वाचा उर्वशीं स्वीयाप्सरस्त्वं बोधयन्ती स्वाभिमानं मानवीविशेषत्वं च व्यनक्ति। प्रियसख्या "किमपि परतोऽपसरे"ति कृतायां याचनायां, चित्रलेखा राजनि उर्वश्याः प्रणयप्रसरं जानती; "नाहं शक्नोमि" इति वाचमाददती प्रियसख्याः प्रियकारित्वं बोधयति । ततश्च लताविटपे लग्नां एनां वैजयन्तीं मोचयेति प्रार्थितया तया "दृढं खलु लग्ना सा अशक्या मोचयितुम्" इति भणन्त्या स्वसहृदयत्वं, हासपरत्वं च व्यजिज्ञपि ।
पश्चाच्च द्वितीयाङ्के "कुत्र खल्वनिर्दिष्टकालं गम्यते” इति पृच्छया उर्वश्याः
पश्चाच्च द्वितीयाङ्के "कुत्र खल्वनिर्दिष्टकालं गम्यते” इति पृच्छया उर्वश्याः
सा अपरमिव हृदयमासीदिति विश्रम्भभाजनत्वं प्रकटीकृतम् । समये समये च उर्वशीकृतं विचारमनुमोदमाना सा स्वदाक्षिण्यं भृशमेव सूचयति । महाराजे विक्रमे "क्वास्ते ते प्रियसखीति" पृच्छति, ननु प्रथमं मेघराजिर्दृश्यते पश्चाद् विद्युल्लतेति वदन्त्या तया स्वीयं वचनचातुर्यं मधुरालापित्वं च द्योतितम् । प्रथमाङ्कद्वितीयाङ्कयोः समाप्तौ च राज्ञे खाभिप्रायस्य विज्ञापनाय उर्वशी चित्रलेखामेव नोदयति, एतेन चित्रलेखायाः सहायकत्वं अर्थसंसाधकत्वं निसृष्टार्थत्वं च द्योत्यते । "कीदृशो मे
सा अपरमिव हृदयमासीदिति विश्रम्भभाजनत्वं प्रकटीकृतम् । समये समये च उर्वशीकृतं विचारमनुमोदमाना सा स्वदाक्षिण्यं भृशमेव सूचयति । महाराजे विक्रमे "क्वास्ते ते प्रियसखीति" पृच्छति, ननु प्रथमं मेघराजिर्दृश्यते पश्चाद् विद्युल्लतेति वदन्त्या तया स्वीयं वचनचातुर्यं मधुरालापित्वं च द्योतितम् । प्रथमाङ्कद्वितीयाङ्कयोः समाप्तौ च राज्ञे स्वाभिप्रायस्य विज्ञापनाय उर्वशी चित्रलेखामेव नोदयति, एतेन चित्रलेखायाः सहायकत्वं अर्थसंसाधकत्वं निसृष्टार्थत्वं च द्योत्यते । "कीदृशो मे