"पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/३५" इत्यस्य संस्करणे भेदः

 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{gap}}यथा वेदे “ऐलोर्वशीतिहासोऽत्र वैशद्यार्थं प्रवर्ण्यते । मित्रश्च वरुणश्चोभौ दीक्षितौ प्रेक्ष्य चोर्वशीम् । रेतः सिषिचतुः सद्यस्तत्कुंभे यदधुस्तदा । तां शप्तवन्तौ मनुजभोग्या भूमौ भवेति तौ । अत्रान्तर इलो राजा मनोः पुत्रैश्च संयुतः । मृगयां संचरन् साश्वो देवीक्रीडं विवेश ह । यत्र देवं गिरिसुता सर्वैर्भावैरतोषयत् । अत्राविशन् पुमान् स्त्री स्वादित्युक्त्वा तत्र चाविशत् । स्त्री भूत्वा व्रीडितः सोऽगात् शरणं शिवमञ्जसा । इयं प्रसाद्यतां राजनित्युक्तः शम्भुना नृपः। जगाम शरणं देवीं आत्मनः पुंस्त्वसिद्धये। अकरोत्सा नृपं देवी षण्मासात्प्राप्तपुंस्त्वकम् । ततः कदाचित्
{{gap}}यथा वेदे “ऐलोर्वशीतिहासोऽत्र वैशद्यार्थं प्रवर्ण्यते । मित्रश्च वरुणश्चोभौ दीक्षितौ प्रेक्ष्य चोर्वशीम् । रेतः सिषिचतुः सद्यस्तत्कुंभे यदधुस्तदा । तां शप्तवन्तौ मनुजभोग्या भूमौ भवेति तौ । अत्रान्तर इलो राजा मनोः पुत्रैश्च संयुतः । मृगयां संचरन् साश्वो देवीक्रीडं विवेश ह । यत्र देवं गिरिसुता सर्वैर्भावैरतोषयत् । अत्राविशन् पुमान् स्त्री स्यादित्युक्त्वा तत्र चाविशत् । स्त्री भूत्वा व्रीडितः सोऽगात् शरणं शिवमञ्जसा । इयं प्रसाद्यतां राजनित्युक्तः शम्भुना नृपः। जगाम शरणं देवीं आत्मनः पुंस्त्वसिद्धये। अकरोत्सा नृपं देवी षण्मासात्प्राप्तपुंस्त्वकम् । ततः कदाचित्
स्त्रीकाले बुधः सौन्दर्यमोहितः । अप्सरोभ्यो विशिष्टां तामिलां सङ्गतवान् मुदा । तदेलायां सोमपुत्राज्जातो राजा पुरूरवाः । तमुर्वशी तु चकमे प्रतिष्ठानपुरे स्थितम् । तल्पादन्यत्र नग्नं त्वां दृष्ट्वा यामि यथागतम् । सुतावुरणको त्वञ्च समीपं कुरु मे द्रुतम् । इति सा समयं कृत्वा रमयामास तं नृपम् । चतुरब्दे गते रात्री देवैरुरणकद्वयं । हृतं तस्य ध्वनिं श्रुत्वा नग्न एव स भूपतिः । उत्थाय जित्वा तावागच्छेत्येवं जल्पको नृपः। विद्युता दर्शितोऽस्यै स नग्न एव पुरूरवाः। अथ सा दृष्टसमया ह्युर्वशी तु दिवं ययौ । तत उन्मत्तवद्राजा दिक्षुस्तामितस्ततः । कुर्वन्नन्वेषणं तीरे सरसो मानसस्य ताम् । विहरन्तीमप्सरोभिः सहापश्यत्पुरूरवाः । पुनः स चकमे भोक्तुमुर्वशीं च पुरूरवाः । सास्त्रं सापश्यदुक्त्वा च प्रत्याचष्ट व्रजेति तम् । इत्युर्वश्यैलसंवादमिममेषोप्यसूचयत् ॥ " (Sayan’s Introduction to Rgveda).
स्त्रीकाले बुधः सौन्दर्यमोहितः । अप्सरोभ्यो विशिष्टां तामिलां सङ्गतवान् मुदा । तदेलायां सोमपुत्राज्जातो राजा पुरूरवाः । तमुर्वशी तु चकमे प्रतिष्ठानपुरे स्थितम् । तल्पादन्यत्र नग्नं त्वां दृष्ट्वा यामि यथागतम् । सुतावुरणको त्वञ्च समीपं कुरु मे द्रुतम् । इति सा समयं कृत्वा रमयामास तं नृपम् । चतुरब्दे गते रात्री देवैरुरणकद्वयं । हृतं तस्य ध्वनिं श्रुत्वा नग्न एव स भूपतिः । उत्थाय जित्वा तावागच्छेत्येवं जल्पको नृपः। विद्युता दर्शितोऽस्यै स नग्न एव पुरूरवाः। अथ सा दृष्टसमया ह्युर्वशी तु दिवं ययौ । तत उन्मत्तवद्राजा दिदक्षुस्तामितस्ततः । कुर्वन्नन्वेषणं तीरे सरसो मानसस्य ताम् । विहरन्तीमप्सरोभिः सहापश्यत्पुरूरवाः । पुनः स चकमे भोक्तुमुर्वशीं च पुरूरवाः । सास्त्रं सापश्यदुक्त्वा च प्रत्याचष्ट व्रजेति तम् । इत्युर्वश्यैलसंवादमिममेषोप्यसूचयत् ॥ " (Sayan’s Introduction to Rgveda).


{{gap}}अत्र च वाजसनेयकम्-उर्वशी हाप्सराः पुरूरवसमैलं चकमे त५ हविन्दमानोवाच त्रिः स्म माह्नो वेतसेन दण्डेन हतादकामा स्म मा निपद्यासै मा स्म त्वा नग्नं दर्शमेष वै नः स्त्रीणां उपचार इति । साहास्मिन् ज्योगुवासापि हास्माद्गमिण्या स तावत् ज्योग्ग्धास्मिन्नुवास । ततो ह गन्धर्वाः समूदिरे ज्योग्वा इयमुर्वशी मनुष्येष्ववात्सीदुपजानीत यथेयं पुनरागच्छेदिति । तस्यै हाविद्वर्युरणाशयने उपबद्धास । ततो ह गन्धर्वा अन्यतरमुरणं प्रमेथुः । सा होवाचावीर इव बत मे जन इव पुत्रं हरन्तीति । द्वितीयं प्रमेथुः साथ तथैवोवाचाथहायमीक्षांचक्रे कथं नु तदवीरं कथमजन५ स्याद्यत्राह५ स्यामिति । स नग्न एवानूत्पपात चिरं तन्मेने यद्वासः पर्यधास्यत ।
{{gap}}अत्र च वाजसनेयकम्-उर्वशी हाप्सराः पुरूरवसमैलं चकमे त५ हविन्दमानोवाच त्रिः स्म माह्नो वेतसेन दण्डेन हतादकामा स्म मा निपद्यासै मा स्म त्वा नग्नं दर्शमेष वै नः स्त्रीणां उपचार इति । साहास्मिन् ज्योगुवासापि हास्माद्गर्भिण्या स तावत् ज्योग्ग्धास्मिन्नुवास । ततो ह गन्धर्वाः समूदिरे ज्योग्वा इयमुर्वशी मनुष्येष्ववात्सीदुपजानीत यथेयं पुनरागच्छेदिति । तस्यै हाविद्वर्युरणाशयने उपबद्धास । ततो ह गन्धर्वा अन्यतरमुरणं प्रमेथुः । सा होवाचावीर इव बत मे जन इव पुत्रं हरन्तीति । द्वितीयं प्रमेथुः साथ तथैवोवाचाथहायमीक्षांचक्रे कथं नु तदवीरं कथमजन५ स्याद्यत्राह५ स्यामिति । स नग्न एवानूत्पपात चिरं तन्मेने यद्वासः पर्यधास्यत ।
ततो ह गन्धर्वाः विद्युतं जनयाञ्चक्रुस्तं यथा दिवैवं नग्नं ददर्श ततो हैवेयं तिरोबभूव । पुनरैनमीलेत्तिरोभूताए स आध्याजल्पन् कुरुक्षेत्र समया चचारान्यतः प्लक्षेति बिसवती तस्यैहाध्यन्तेन वव्राज तद्धता अप्सरस आतयो भूत्वा परिपुलविरे । त५ हेयं ज्ञात्वोवाचायं वै स मनुष्यो यस्मिन्नमवात्समिति । ता होचुस्तस्मै वा आविरसामेति । तथेति तस्यै हाविरासुस्ता हायं ज्ञात्वाभिपरोवाद हये जाये मनसा इति ॥ (Sukta 95 (सूक्त-९५).
ततो ह गन्धर्वाः विद्युतं जनयाञ्चक्रुस्तं यथा दिवैवं नग्नं ददर्श ततो हैवेयं तिरोबभूव । पुनरैनमीलेत्तिरोभूताए स आध्याजल्पन् कुरुक्षेत्र समया चचारान्यतः प्लक्षेति बिसवती तस्यैहाध्यन्तेन वव्राज तद्धता अप्सरस आतयो भूत्वा परिपुलविरे । त५ हेयं ज्ञात्वोवाचायं वै स मनुष्यो यस्मिन्नमवात्समिति । ता होचुस्तस्मै वा आविरसामेति । तथेति तस्यै हाविरासुस्ता हायं ज्ञात्वाभिपरोवाद हये जाये मनसा इति ॥ (Sukta 95 (सूक्त-९५).