"पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/४०" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
विव तस्थतुः। एकदा दानवैः साकं प्राप्तयुद्धेन वज्रिणा । सहायकार्थमाहूतो ययौ
विव तस्थतुः। एकदा दानवैः साकं प्राप्तयुद्धेन वज्रिणा । सहायकार्थमाहूतो ययौ
नाकं पुरूरवाः । तत्र तस्मिन्हते मायाधरनाम्न्यसुराधिपे। प्रवृत्तस्वर्वधूसार्थः शक्रस्याभवदुत्सवः
नाकं पुरूरवाः । तत्र तस्मिन्हते मायाधरनाम्न्यसुराधिपे। प्रवृत्तस्वर्वधूसार्थः शक्रस्याभवदुत्सवः
। ततश्च रम्भा नृत्यन्ती आचार्ये तुम्वुरौ स्थिते। चलिताभिनयां
। ततश्च रम्भा नृत्यन्ती आचार्ये तुम्बुरौ स्थिते। चलिताभिनयां
दृष्ट्वा जहास स पुरूरवाः । जाने दिव्यमिदं नृत्तं किन्त्वं जानासि मानुष। इति
दृष्ट्वा जहास स पुरूरवाः । जाने दिव्यमिदं नृत्तं किन्त्वं जानासि मानुष। इति
रम्भापि तत्कालं सासूयं तमभाषत। जानेऽहमुर्वशीसङ्गात्तद्यद्वेत्ति न तुम्बुरुः।
रम्भापि तत्कालं सासूयं तमभाषत। जानेऽहमुर्वशीसङ्गात्तद्यद्वेत्ति न तुम्बुरुः।
पङ्क्तिः १९: पङ्क्तिः १९:
एकाकी परिभ्रमति पश्चाच्च दिनावसाने उषसा संयुक्तो भवतीति ॥
एकाकी परिभ्रमति पश्चाच्च दिनावसाने उषसा संयुक्तो भवतीति ॥


{{gap}}एक्च ऋग्वेदपद्मविष्णुमत्स्यपुराणबृहत्कथादिविविधानां ग्रन्थानामालोचनेन
{{gap}}एवञ्च ऋग्वेदपद्मविष्णुमत्स्यपुराणबृहत्कथादिविविधानां ग्रन्थानामालोचनेन
स्फुटतयेदमवभासते यत् अस्य त्रोटकस्य कथाप्रबन्धः पुरातनः सन् विद्वत्सु
स्फुटतयेदमवभासते यत् अस्य त्रोटकस्य कथाप्रबन्धः पुरातनः सन् विद्वत्सु
प्रसिद्ध एवास्ते । तथा चैतेषां ग्रन्थानां परिशीलनेन सिद्धमेवेदं यत् पुरूरवाः नाम
प्रसिद्ध एवास्ते । तथा चैतेषां ग्रन्थानां परिशीलनेन सिद्धमेवेदं यत् पुरूरवाः नाम