"पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/५१" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ४: पङ्क्तिः ४:


{{gap}}सर्वो हि लोको जगत्यस्मिन् परममात्मनः पुरुषार्थ सुखमेव मन्वानस्तदधिगमाय
{{gap}}सर्वो हि लोको जगत्यस्मिन् परममात्मनः पुरुषार्थ सुखमेव मन्वानस्तदधिगमाय
बहुशो यतमानस्तद्विरोधिनो दुःखस्य प्रहाणोपायं विस्मरणहेतुं वा कञ्चिल्लब्धं
बहुशो यतमानस्तद्विरोधिनो दुःखस्य प्रहाणोपायं विस्मरणहेतुं वा कञ्चिल्लब्धुं
ध्रुवं कामयतेतराम् । स च दुर्लभ एव प्रायः, तस्मिंश्चाधिगतेऽपि शास्त्रेभ्यो नूनं
ध्रुवं कामयतेतराम् । स च दुर्लभ एव प्रायः, तस्मिंश्चाधिगतेऽपि शास्त्रेभ्यो नूनं
स दुर्घट एवातः सुकुमारशेमुषीणां निवृत्तिपरावृत्तानां निर्वृतिवृत्तीनां जनानां
स दुर्घट एवातः सुकुमारशेमुषीणां निवृत्तिपरावृत्तानां निर्वृतिवृत्तीनां जनानां