"पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/५७" इत्यस्य संस्करणे भेदः

 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १०: पङ्क्तिः १०:
भ्रमन् नैकजनपदेभ्यो गच्छन् अवन्तिकां प्राप तत्रैव स्वीयकाव्यकलागौरवेण
भ्रमन् नैकजनपदेभ्यो गच्छन् अवन्तिकां प्राप तत्रैव स्वीयकाव्यकलागौरवेण
महाराजविक्रमस्य सभायां प्रवेशं स्थानं च लेभे परं च तत्र नैकविद्वन्मण्डलीमण्डितपरिगोष्ठीषु
महाराजविक्रमस्य सभायां प्रवेशं स्थानं च लेभे परं च तत्र नैकविद्वन्मण्डलीमण्डितपरिगोष्ठीषु
स्पावण्डित्यं स्थाने प्रकाश्य नवरत्नान्यतमत्वमार, प्राप च महाराजाश्रयेण
स्वपाण्डित्यं स्थाने प्रकाश्य नवरत्नान्यतमत्वमार, प्राप्त च महाराजाश्रयेण
महतीं कीर्तिम् । अपरे च वदन्ति यदयं महाकविः पुरा कौमारेऽतीव जडमतिर्बभूव ।
महतीं कीर्तिम् । अपरे च वदन्ति यदयं महाकविः पुरा कौमारेऽतीव जडमतिर्बभूव ।
तस्य च पत्नी सुतरां मनोरमा सती स्वधवस्यासक्तिवशात् तस्मै
तस्य च पत्नी सुतरां मनोरमा सती स्वधवस्यासक्तिवशात् तस्मै