"पृष्ठम्:विक्रमोर्वशीयम् (कल्पलताव्याख्यासमेतम्).djvu/६१" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ३: पङ्क्तिः ३:
{{gap}}{{gap}}"स्मयमानमायताक्ष्या" इति (२-१०) पद्येऽपि तथैव ।
{{gap}}{{gap}}"स्मयमानमायताक्ष्या" इति (२-१०) पद्येऽपि तथैव ।


{{gap}}एवमेव खाभाविकसौन्दर्योपम्येन नायिकासौन्दर्यं वर्णयन् कालिदासो
{{gap}}एवमेव स्वाभाविकसौन्दर्योपम्येन नायिकासौन्दर्यं वर्णयन् कालिदासो
रमणीनां रामणीयकमपि भगवत्याः प्रकृत्या एकं विभागं मन्यमानः,
रमणीनां रामणीयकमपि भगवत्याः प्रकृत्या एकं विभागं मन्यमानः,