"रामायणम्/अयोध्याकाण्डम्/सर्गः १०२" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वाल्मीकिः | translator = | section = सर्ग... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०९:४५, ३ फेब्रवरी २०१२ इत्यस्य संस्करणं

← सर्गः १०१ रामायणम्
सर्गः १०२
वाल्मीकिः
सर्गः १०३ →

तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् ।
राघवो भरतेनोक्तां बभूव गतचेतन: ।। २.१०२.१ ।।

तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा ।
वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तप: ।। २.१०२.२ ।।

प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुम: ।
वने परशुना कृत्तस्तथा भुवि पपात ह ।। २.१०२.३ ।।

तथा निपतितं रामं जगत्यां जगतीपतिम् ।
कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ।। २.१०२.४ ।।

भ्रातरस्ते महेष्वासं सर्वत: शोककर्शितम् ।
रुदन्त: सह वैदेह्या सिषिचु: सलिलेन वै ।। २.१०२.५ ।।

स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् ।
उपाक्रामत काकुत्स्थ: कृपणं बहु भाषितुम् ।। २.१०२.६ ।।

स राम: स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् ।
उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ।। २.१०२.७ ।।

किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते ।
कस्तां राजवराद्धीनामयोध्यां पालयिष्यति ।। २.१०२.८ ।।

किं नु तस्य मया कार्य्यं दुर्जातेन महात्मन: ।
यो मृतो मम शोकेन मया चापि न संस्कृत: ।। २.१०२.९ ।।

अहो भरत सिद्धार्थो येन राजा त्वया ऽनघ ।
शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृत: ।। २.१०२.१० ।।

निष्प्रधानामनेकाग्रां नरेन्द्रेण विना कृताम् ।
निवृत्तवनवासोपि नायोध्यां गन्तुमुत्सहे ।। २.१०२.११ ।।

समाप्तवनवासं मामयोध्यायां परन्तप ।
को नु शासिष्यति पुनस्ताते लोकान्तरं गते ।। २.१०२.१२ ।।

पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् ।
वाक्यानि तानि श्रोष्यामि कुत: कर्णसुखान्यहम् ।। २.१०२.१३ ।।

एवमुक्त्वा स भरतं भार्यामभ्येत्य राघव: ।
उवाच शोकसन्तप्त: पूर्णचन्द्रनिभाननाम् ।। २.१०२.१४ ।।

सीते मृतस्ते श्वशुर: पित्रा हीनो ऽसि लक्ष्मण ।
भरतो दु:खमाचष्टे स्वर्गतं पृथिवीपतिम् ।। २.१०२.१५ ।।

ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत ।
तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ।। २.१०२.१६ ।।

ततस्ते भ्रातर: सर्वे भृशमाश्वास्य राघवम् ।
अब्रुवन् जगतीभर्त्तु: क्रियतामुदकं पितु: ।। २.१०२.१७ ।।

सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् ।
नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ।। २.१०२.१८ ।।

सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् ।
उवाच लक्ष्मणं तत्र दु:खितो दु:खितं वच: ।। २.१०२.१९ ।।

आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् ।
जलक्रियार्थं तातस्य गमिष्यामि महात्मन: ।। २.१०२.२० ।।

सीता पुरस्ताद्व्रजतुत्वमेनामभितो व्रज ।
अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ।। २.१०२.२१ ।।

ततो नित्यानुगस्तेषां विदितात्मा महामति: ।
मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ।। २.१०२.२२ ।।

सुमन्त्रस्तैर्नृपसुतै: सार्द्धमाश्वास्य राघवम् ।
अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ।। २.१०२.२३ ।।

ते सुतीर्थां तत: कृच्छ्रादुपागम्य यशस्विन: ।
नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ।। २.१०२.२४ ।।

शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्द्दमम् ।
सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ।। २.१०२.२५ ।।

प्रगृह्य च महीपालो जलपूरितमञ्जलिम् ।
दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ।। २.१०२.२६ ।।

एतत्ते राजशार्दूल विमलं तोयमक्षयम् ।
पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ।। २.१०२.२७ ।।

ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य्य स राघव: ।
पितुश्चकार तेजस्वी निवापं भ्रातृभि: सह ।। २.१०२.२८ ।।

ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे ।
न्यस्य राम: सुदु:खार्त्तो रुदन् वचनमब्रवीत् ।। २.१०२.२९ ।।

इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम् ।
यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ।। २.१०२.३० ।।

ततस्तेनैव मार्गेण प्रत्युत्तीर्य्य नदीतटात् ।
आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ।। २.१०२.३१ ।।

तत: पर्णकुटीद्वारमासाद्य जगतीपति: ।
परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ।। २.१०२.३२ ।।

तेषां तु रुदतां शब्दात् प्रतिश्रुत्को ऽभवद्गिरौ ।
भ्रातऽणां सह वैदेह्या: सिंहानामिव नर्दताम् ।। २.१०२.३३ ।।

महाबलानां रुदतां कुर्वतामुदकं पितु: ।
विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिका: ।। २.१०२.३४ ।।

अब्रुवंश्चापि रामेण भरत: सङ्गतो ध्रुवम् ।
तेषामेव महाञ्छब्द: शोचतां पितरं मृतम् ।। २.१०२.३५ ।।

अथ वासान् परित्यज्य तं सर्वे ऽभिमुखा: स्वनम् ।
अप्येकमनसो जग्मुर्यथास्थानं प्रधाविता: ।। २.१०२.३६ ।।

हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतै: ।
सुकुमारास्तथैवान्ये पद्भिरेव नरा ययु: ।। २.१०२.३७ ।।

अचिरप्रोषितं रामं चिरविप्रोषितं यथा ।
द्रष्टुकामो जन: सर्वो जगाम सहसाश्रमम् ।। २.१०२.३८ ।।

भ्रातऽणां त्वरितास्तत्र द्रष्टुकामा: समागमम् ।
ययुर्बहुविधैर्यानै: खुरनेमिस्वनाकुलै: ।। २.१०२.३९ ।।

सा भूमिर्बहुभिर्यानै: खुरनेमिसमाहता ।
मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ।। २.१०२.४० ।।

तेन वित्रासिता नागा: करेणुपरिवारिता: ।
आवासयन्तो गन्धेन जग्मुरन्यद्वनं तत: ।। २.१०२.४१ ।।

वराहवृकसङ्घाश्च महिषा: सर्प्पवानरा: ।
व्याघ्रगोकर्णगवया: वित्रेसु: पृषतैः सह ।। २.१०२.४२ ।।

रथाङ्गसाह्वा नत्यूहा: हंसा: कारण्डवा: प्लवा: ।
तथा पुंस्कोकिला: क्रौञ्चा विसंज्ञा भेजिरे दिश: ।। २.१०२.४३ ।।

तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् ।
मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ।। २.१०२.४४ ।।

ततस्तं पुरुषव्याघ्रं यशस्विनमरिन्दमम् ।
आसीनं स्थण्डिले रामं ददर्श सहसा जन: ।। २.१०२.४५ ।।

विगर्हमाण: कैकेयीं सहितो मन्थरामपि ।
अभिगम्य जनो रामं बाष्पपूर्णमुखो ऽभवत् ।। २.१०२.४६ ।।

तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदु:खितान् ।
पर्य्यष्वजत धर्मज्ञ: पितृवन्मातृवच्च स: ।। २.१०२.४७ ।।

स तत्र कांच्चित् परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन् ।
चकार सर्वान् सवयस्य बान्धवान् यथार्हमासाद्य तदा नृपात्मज: ।। २.१०२.४८ ।।

स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन् स्वन: ।
गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिम: प्रशुश्रुवे ।। २.१०२.४९ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्व्युत्तरशततम:सर्ग: ।। १०२ ।।