"ऋग्वेदः सूक्तं १०.५७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १३६:
प्रपथे पथामजनिष्ट पूषा ३ प्रपथे दिवः प्रपथे पृथिव्याः । उभे अभि प्रियतमे सधस्थे । आ च परा च चरति प्रजानन् । पूषा सुबन्धुर्दिव आ पृथिव्याः ।तैब्रा [https://sa.wikisource.org/s/nl7 २.८.५.४]
 
कथासरित्सागरे [[कथासरित्सागरः/लम्बकः १/तरङ्गः ५|१.५.११५]] सुबन्धोः विप्रस्य उल्लेखमस्ति यः श्राद्धस्य धुरि वोळ्ढुमिच्छति । पिृतॄणां श्राद्धकृत्ये एकः विप्रः पितॄणां आह्वानकर्ता भवति।भवति, यथा आधुनिककाले लोके प्लानचिटः। धुरिवोढनस्य अयं तात्पर्यमस्ति, अयं प्रतीयते।
 
१०.५७.३ मनो न्वाहुवामहे नराशंसेन सोमेन --
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५७" इत्यस्माद् प्रतिप्राप्तम्