"ऋग्वेदः सूक्तं १०.५७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १२५:
{{टिप्पणी|
द्र. जैब्रा [[जैमिनीयं ब्राह्मणम्/काण्डम् ३/१६१-१७०|३.१६८]]
 
बृहद्देवता [https://sa.wikisource.org/s/28fi ७.८४]
 
अन्यत्तद्दैवतं तच्छन्दसं सूक्तमाहृत्य तस्मिन्निविदं दध्यात्। मा प्रगाम पथो वयमिति पुरस्तात्सूक्तस्य शंसति। पथो वा एष प्रैति यो यज्ञे मुह्यति मा यज्ञादिन्द्र सोमिन इति यज्ञादेव तन्न प्रच्यवते। - ऐब्रा [https://sa.wikisource.org/s/w1d ३.११.१५]
 
प्रवत्स्यन्संप्रेष्यत्य...ज्वलत उपतिष्ठते प्रजां मे नर्य पाहि तां मे गोपायास्माकं पुनरागमादिति गार्हपत्यम् । अन्नं मे बुध्न्य पाहि तन्मे गोपायास्माकं पुनरागमादित्यन्वाहार्यपचनम् । पशून्मे शंस्य पाहि तान्मे गोपायास्माकं पुनरागमादित्याहवनीयम् ६ मम नाम प्रथमं जातवेद इति च ७ वाग्यतोऽभिप्रव्रजति मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः । मान्तःस्थुर्नो अरातयः । - आप.श्रौ.सू. [https://sa.wikisource.org/s/24qv ६.२४]
 
बन्धुः
 
बध्नन्ति फलेन संयोजयन्तीति बन्धवः कर्माणि - ऋ. [https://sa.wikisource.org/s/13jt ३.६०.१] सायण भाष्यम्
 
सुबन्धुः -
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५७" इत्यस्माद् प्रतिप्राप्तम्