"ऋग्वेदः सूक्तं १०.५७" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १४३:
 
कथासरित्सागरे [[कथासरित्सागरः/लम्बकः १/तरङ्गः ५|१.५.११५]] सुबन्धोः विप्रस्य उल्लेखमस्ति यः श्राद्धस्य धुरि वोळ्ढुमिच्छति । पिृतॄणां श्राद्धकृत्ये एकः विप्रः पितॄणां आह्वानकर्ता भवति, यथा आधुनिककाले लोके प्लानचिटः। धुरिवोढनस्य अयं तात्पर्यमस्ति, अयं प्रतीयते।
 
ऋग्वेदः खिलसूक्ते [https://sa.wikisource.org/s/16vf ४.५.२०] एका ऋचा सबन्धुश्चासबन्धुश्च इति अस्ति यस्य पुनरावृत्तयः अथर्ववेदस्य मन्त्रेषु सन्ति। सबन्धु एवं सुबन्धु शब्दयोर्मध्ये कः तादात्म्यमस्ति, अन्वेषणीयः।
 
१०.५७.३ मनो न्वाहुवामहे नराशंसेन सोमेन --
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.५७" इत्यस्माद् प्रतिप्राप्तम्