"ऋग्वेदः सूक्तं १०.१५५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११५:
काशकृत्स्नधातुकोशे मडि धातुः आभूषणे([https://sa.wikisource.org/s/1w5z १.१६६]) एवं वेष्टने ([https://sa.wikisource.org/s/1w60 १.४४२] ) अर्थाभ्यां अस्ति। कल्पना कर्तुं शक्यते यत् मण्डूरधाणिकी कापि नाडी अस्ति या मण्डूरसंज्ञकां शक्तिं धारयति। यदा तपसा अस्याः स्थान्तरणं उरःप्रदेशे भवति, तदा अयं आभूषणस्वरूपा भवति। वाङ्मये प्राची दिशा तपसा प्राप्तव्या दिशा अस्ति, प्रतीची लौकिककर्मेभ्यः। वर्तमानकाले जोधपुरनगरस्य निकटे प्राचीननगरी मण्डोरः अस्ति यस्याः विषये किंवदन्ती अस्ति यत् अयं रावणस्य पत्न्याः मन्दोदर्याः जन्मस्थानं अस्ति। मण्डूरशब्दस्य सादृश्यं मन्दुरा - वाजिशाला सह अपि प्रतीयते।
 
[https://sites.google.com/site/puranicsubjectindex/upavaasa-ura/%E0%A4%89%E0%A4%B0-ura उरशब्दोपरिउरःशब्दोपरि वैदिकसंदर्भाः]
}}
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१५५" इत्यस्माद् प्रतिप्राप्तम्