"ऋग्वेदः सूक्तं १०.७६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. ग्रावाणः। जगती
}}
[[File:ऋग्वेदः १०.७६(आवऋञ्जस) Rigveda 10.76.ogg|thumb|ग्रावस्तुत् पाठः]]
 
[[File:अर्बुदः कार्द्रवेयः.jpg|thumb|अर्बुदः कार्द्रवेयः]]
[[File:Bangkok Wat Arun Phra Prang Indra Erawan.jpg|thumb|200px|बैंकाक नगरे अरुणमन्दिरे ऐरावतोपरि इन्द्रः ]][[File:Airavateswarar.JPG|thumb|ऐरावतेश्वरः]]
<poem><span style="font-size: 14pt; line-height: 200%">आ व ऋञ्जस ऊर्जां व्युष्टिष्विन्द्रं मरुतो रोदसी अनक्तन ।
 
 
<poem><span style="font-size: 14pt; line-height: 200%">
आ व ऋञ्जस ऊर्जां व्युष्टिष्विन्द्रं मरुतो रोदसी अनक्तन ।
उभे यथा नो अहनी सचाभुवा सदःसदो वरिवस्यात उद्भिदा ॥१॥
तदु श्रेष्ठं सवनं सुनोतनात्यो न हस्तयतो अद्रिः सोतरि ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७६" इत्यस्माद् प्रतिप्राप्तम्