"ऋग्वेदः सूक्तं १०.१३९" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
सूर्यरश्मिर्हरिकेशः पुरस्तात सविता जयोतिरुदयानजस्रम |
तस्य पूषा परसवे याति विद्वान सम्पश्यन्विश्वा भुवनानि गोपाः ॥
नर्चक्षा एष दिवो मध्य आस्त आपप्रिवान रोदसीन्तरिक्षम |
स विश्वाचीरभि चष्टे घर्ताचीरन्तरापूर्वमपरं च केतुम ॥
रायो बुध्नः संगमनो वसूनां विश्वा रूपाभि चष्टेशचीभिः |
देव इव सविता सत्यधर्मेन्द्रो न तस्थौसमरे धनानाम ॥
 
विश्वावसुं सोम गन्धर्वमापो दद्र्शुषीस्तद रतेना वयायन |
तदन्ववैदिन्द्रो रारहाण आसां परि सुर्यस्यपरिधिन्रपश्यत ॥
विश्वावसुरभि तन नो गर्णातु दिव्यो गन्धर्वो रजसोविमानः |
यद वा घा सत्यमुत यन न विद्म धियोहिन्वानो धिय इन नो अव्याः ॥
सस्निमविन्दच्चरणे नदीनामपाव्र्णोद दुरो अश्मव्रजानाम |
परासां गन्धर्वो अम्र्तानि वोचदिन्द्रो दक्षं परि जानादहीनाम ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१३९" इत्यस्माद् प्रतिप्राप्तम्