"ऋग्वेदः सूक्तं ७.१६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३७:
 
{{सायणभाष्यम्|
द्वितीयेऽनुवाके षोडश सूक्तानि । तत्र ‘त्वे ह यत्पितरः' इति पञ्चविंशत्यृचं प्रथमं सूक्तं वसिष्ठस्यार्षं त्रैष्टुभमिन्द्रदेवताकम् । द्वाविंशादिभिश्चतसृभिः सुदासनाम्नो राज्ञो दानं स्तूयते । अतस्तास्तदेवताकाः । अनुक्रम्यते हि - त्वे ह यत्पञ्चाधिकैन्द्रं सुदासः पैजवनस्य चतस्रोऽन्त्याः दानस्तुतिः' इति । महाव्रत आदितः पञ्चदशर्चः शंसनीयाः। तथैव पञ्चमारण्यके सूत्रितं -’ त्वे ह यत्पितरश्चिन्न इन्द्रेति पञ्चदश' (ऐ. आ. ५. २. २) इति ॥
 
 
ए॒ना वो॑ अ॒ग्निं नम॑सो॒र्जो नपा॑त॒मा हु॑वे ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१६" इत्यस्माद् प्रतिप्राप्तम्