"ऋग्वेदः सूक्तं ७.१६" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५१:
 
प्रियम् । चेतिष्ठम् । अरतिम् । सुऽअध्वरम् । विश्वस्य । दूतम् । अमृतम् ॥१
 
“उर्जः बलस्य “नपातं पुत्रम् । ' सूनुः नपात्' इत्यपत्यनामसु पाठात् । प्रियं प्रियमस्माकं “चेतिष्ठम् अतिशयेन ज्ञातारं प्रज्ञापकं वा “अरतिं गन्तारं स्वामिनं वा “स्वध्वरं सुयज्ञं “विश्वस्य सर्वस्य यजमानस्य “दूतम् “अमृतं नित्यम् अग्निम् “एना एनेन “नमसा स्तोत्रेण । यद्यप्यत्रान्वादेशो नास्ति तथापि छान्दसत्वादिदंशब्दस्यैनादेशः । यद्वा । एनैनमित्यग्नेर्विशेषणम् । समानार्षत्वात् पूर्वेषु सूक्तेष्वादिष्टत्वाद्वसिष्ठेनान्वादिश्यते । “वः युष्मदर्थम् "आ "हुवे आह्वयामि ॥
 
 
Line ६४ ⟶ ६६:
 
सुऽब्रह्मा । यज्ञः । सुऽशमी । वसूनाम् । देवम् । राधः । जनानाम् ॥२
 
“सः अग्निः “अरुषा आरोचमानौ विश्वभोजसा विश्वस्य पालयितारावश्वौ “योजते रथे युनक्तु । यद्वा । सोऽरुषा आरोचमानेन तेजसा विश्वभोजसा विश्वस्य रक्षकेण योजते युज्यते । किंच “सः अग्निः “दुद्रवत् आनेतुं देवान् प्रति भृशं द्रवतु द्रवति वा । “स्वाहुतः सुष्ठु आहुतः “सुब्रह्मा सुस्तुतिः शोभनान्नो वा “यज्ञः यष्टव्यः “सुशमी सुकर्मा च भवति । तमिमं “देवं द्योतमानं “वसूनां वासकानां “जनानां वसिष्ठानां “राधः हविः अभिगच्छत्विति शेषः । यद्वा । एवंगुणविशिष्टोऽग्निर्वसूनां धनानां मध्ये देवमत्यन्तप्रकाशमानं राधो धनं जनानां यजमानानाम् । धनवत् प्रियतम इत्यर्थः ॥
 
 
Line ७७ ⟶ ८१:
 
उत् । धूमासः । अरुषासः । दिविऽस्पृशः । सम् । अग्निम् । इन्धते । नरः ॥३
 
“मीळ्हुषः कामानां वर्षितुः “आजुह्वानस्य अभिहूयमानस्याग्नेः “शोचिः तेजः “उत् “अस्थात् उत्तिष्ठति । “अरुषासः आरोचमानाः “दिविस्पृशः अन्तरिक्षस्पृशः “धूमासः धूमाश्च “उत् अस्थुः। अस्थादित्येकवचनान्तं बहुवचनान्ततया विपरिणतं सदत्रान्वेति । तमिमम् “अग्निं “नरः कर्मणां नेतार ऋत्विजः “सम् “इन्धते सम्यग्दीपयन्ति ॥
 
 
Line ९० ⟶ ९६:
 
विश्वा । सूनो इति । सहसः । मर्तऽभोजना । रास्व । तत् । यत् । त्वा । ईमहे ॥४
 
हे “सहसः "सूनो बलस्य पुत्राग्ने “यशस्तमम् अतिशयेन यशस्विनं “तं प्रसिद्धं यं “त्वा त्वां “दूतं "कृण्महे कुर्मः स त्वं “देवान् “वीतये हविषां भक्षणाय “आ “वह । किंच “यत् यदा “त्वा त्वाम् “ईमहे याचामहे तदैव “विश्वा विश्वानि मर्तभोजनानि मनुष्याणां भोग्यानि कल्याणानि धनानि “रास्व अस्मभ्यं देहि ॥
 
 
Line १०३ ⟶ १११:
 
त्वम् । पोता । विश्वऽवार । प्रऽचेताः । यक्षि । वेषि । च । वार्यम् ॥५
 
हे “विश्ववार विश्वैर्वरणीय “अग्ने “त्वं “नः अस्माकम् “अध्वरे यागे “गृहपतिः असि यजमानोऽसि । “त्वं “होता देवानामाह्वाता “त्वं त्वमेव “पोता असि । अतः “प्रचेताः प्रकृष्टमतिस्त्वं “वार्यं वरणीयं हविः “यक्षि यज । “वेषि “च कामयस्व भक्षय वा ॥
 
 
Line ११६ ⟶ १२६:
 
आ । नः । ऋते । शिशीहि । विश्वम् । ऋत्विजम् । सुऽशंसः । यः । च । दक्षते ॥६
 
हे "सुक्रतो शोभनकर्मन्नग्ने “यजमानाय मह्यं “रत्नं धनम्। 'श्वात्रं रत्नम्' इति धननामसु पाठात् । “कृधि कुरु। देहीत्यर्थः। “हि यस्मात् “त्वं “रत्नधाः रत्नस्य दाता “असि । “नः अस्माकम् “ऋते यज्ञे “विश्वं सर्वम् “ऋत्विजम् “आ “शिशीहि तीक्ष्णीकुरु । किंच “यः “सुशंसः सुस्तुतिरस्मत्पुत्रः “दक्षते वर्धते तं वर्धय । यद्वा । यः सुशंसो होता वर्धते तं वर्धयेत्यर्थः। होतुः पृथगुपादानमादरार्थम् ॥ ॥२१॥
 
 
Line १२९ ⟶ १४१:
 
यन्तारः । ये । मघऽवानः । जनानाम् । ऊर्वान् । दयन्त । गोनाम् ॥७
 
हे “अग्ने "स्वाहुत यजमानैः सुष्ठु आहुत “त्वे तव "सूरयः प्रेरकाः स्तोतारो वा “प्रियासः प्रियाः “सन्तु भवन्तु । किंच “ये “मघवानः धनवन्तः “यन्तारः प्रदातारः “जनानाम् अस्मदीयानाम् “ऊर्वान् समूहान् “गोनां गवां चोर्वान् “दयन्त प्रयच्छन्ति ते च तव प्रियासः सन्त्विति पूर्वेणान्वयः॥
 
 
Line १४२ ⟶ १५६:
 
तान् । त्रायस्व । सहस्य । द्रुहः । निदः । यच्छ । नः । शर्म । दीर्घऽश्रुत् ॥८
 
“येषां "दुरोणे गृहे "घृतहस्ता । घृतयुक्तो हस्तो यस्या असौ घृतहस्ता । घृतेनाभिघारितेत्यर्थः । “इळा अन्नरूपा हविर्लक्षणा देवी। 'इरा इळा' इत्यन्ननामसु पाठात् । “प्राता पूर्णा “आ “निषीदति आसीदति । “अपि इति पूरणः । “तान् हविष्मतो यजमानान् हे “सहस्य सहसे बलाय हिताग्ने “द्रुहः दोग्ध्रुः “निदः निन्दकाच्च शत्रोः “त्रायस्व । “नः अस्मभ्यं “दीर्घश्रुत् दीर्घकालं श्रोतव्यं “शर्म सुखं गृहं वा “यच्छ च देहि ॥
 
 
Line १५५ ⟶ १७१:
 
अग्ने । रयिम् । मघवत्ऽभ्यः । नः । आ । वह । हव्यऽदातिम् । च । सूदय ॥९
 
हे “अग्ने “मन्द्रया “च मोदयित्र्या देवानाम् “आसा आस्यस्थानीयया “जिह्वया ज्वालया “वह्निः हविषां वोढा “विदुष्टरः विद्वत्तरः “सः प्रसिद्धस्त्वं “मघवद्भ्यः हविष्मद्भ्यः नः अस्मभ्यं “रयिं धनम् “आ “वह च । “हव्यदातिम् । हव्यानि ददातीति हव्यदातिर्यजमानः तम् । तथा च वाजसनेयिन आमनन्ति- 'यजमानो वै हव्यदातिः' (श. ब्रा. १. ४. १. २४) इति । "सूदय “च कर्मसु प्रेरय च ॥
 
 
Line १६८ ⟶ १८६:
 
तान् । अंहसः । पिपृहि । पर्तृऽभिः । त्वम् । शतम् । पूःऽभिः । यविष्ठ्य ॥१०
 
हे "यविष्ठ्य युवतमाग्ने “त्वं “ये यजमानाः "महः महतः “श्रवसः यशसः "कामेन इच्छया। यशस्कामाः सन्त इत्यर्थः । “राधांसि साधकानि “अश्व्या अश्वात्मकानि “मघा मघानि “ददति “तान् दातॄन् “अंहसः पापात् शत्रोर्वा “पर्तृभिः रक्षासाधनभूतैः “शतम् अपरिमिताभिः “पूर्भिः नगरीभिश्च “पिपृहि पालय ॥
 
 
Line १८२ ⟶ २०२:
उत् । वा । सिञ्चध्वम् । उप । वा । पृणध्वम् । आत् । इत् । वः । देवः । ओहते ॥११
 
“द्रविणोदाः धनानां दाता “देवः अग्निः “वः युष्मदीयां “पूर्णां हविषा “आसिचम् आसिक्तां स्रुचं “विवष्टि कामयते । अतः “उत् “सिञ्चध्वं “वा सोमेन पात्रम् । “उप “पृणध्वं “वा सोमम् । वाशब्दौ समुच्चयार्थौ । ध्रुवग्रहेण होतृचमसं पूरयत चाग्नये सोमं यच्छत चेत्यर्थः । “आदित् अनन्तरमेव “देवः अग्निः “वः युष्मान् “ओहते वहति ॥
 
 
तं होता॑रमध्व॒रस्य॒ प्रचे॑तसं॒ वह्निं॑ दे॒वा अ॑कृण्वत ।
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_७.१६" इत्यस्माद् प्रतिप्राप्तम्