"रामायणम्/अयोध्याकाण्डम्/सर्गः ११४" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वाल्मीकिः | translator = | section = सर्ग... नवीन पृष्ठं निर्मीत अस्ती
 
New Page
पङ्क्तिः ९:
}}
<poem>
स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभु: ।
अयोध्यां भरत: क्षिप्रं प्रविवेश महायशा: ।। २.११४.१ ।।
 
बिडालोलूकचरितामालीननरवारणाम् ।
तिमिराभ्याहतां कालीमप्रकाशां निशामिव ।। २.११४.२ ।।
 
राहुशत्रो: प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् ।
ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ।। २.११४.३ ।।
 
अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहङ्गमाम् ।
लीनमीनझषग्राहां कृशां गिरिनदीमिव ।। २.११४.४ ।।
 
विधूमामिव हेमाभामध्वराग्ने: समुत्थिताम् ।
हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ।। २.११४.५ ।।
 
विध्वस्तकवचां रुग्णजवाजिरथध्वजाम् ।
हतप्रवीरामापन्नां चमूमिव महाहवे ।। २.११४.६ ।।
 
सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् ।
प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ।। २.११४.७ ।।
 
त्यक्तां यज्ञायुधै: सर्वैरभिरूपैश्च याजकै: ।
सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ।। २.११४.८ ।।
 
गोष्ठमध्ये स्थितामार्त्तामचरन्तीं तृणं नवम् ।
गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ।। २.११४.९ ।।
 
प्रभाकराद्यै: सुस्निग्धै: प्रज्वलद्भिरिवोत्तमै: ।
वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ।। २.११४.१० ।।
 
सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् ।
संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ।। २.११४.११ ।।
 
पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् ।
द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ।। २.११४.१२ ।।
 
सम्मूढनिगमां स्तब्धां संक्षिप्तविपणापणाम् ।
प्रच्छन्नशऺशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ।। २.११४.१३ ।।
 
क्षीणपानोत्तमैर्भिन्नै: शरावैरभिसंवृताम् ।
हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ।। २.११४.१४ ।।
 
वृक्णभूमितलां निम्नां वृक्णपात्रै: समावृताम् ।
उपयुक्तोदकां भग्नां प्रपां निपतितामिव ।। २.११४.१५ ।।
 
विपुलां विततां चैव युक्तपाशां तरस्विनाम् ।
भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ।। २.११४.१६ ।।
 
सहसा युद्धशौण्डेन हयारोहेण वाहिताम् ।
निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ।। २.११४.१७ ।।
 
शुष्कतोयां महामत्स्यै: कूर्मैश्च बहुभिर्वृताम् ।
प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ।। २.११४.१८ ।।
 
पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् ।
सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ।। २.११४.१९ ।।
 
प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् ।
प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ।। २.११४.२० ।।
 
भरतस्तु रथस्थ: सन् श्रीमान् दशरथात्मज: ।
वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ।। २.११४.२१ ।।
 
किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते ।
यथापुरमयोध्यायां गीतवादित्रनिस्वन: ।। २.११४.२२ ।।
 
वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छित: ।
धूपितागरुगन्धश्च न प्रवाति समन्तत: ।। २.११४.२३ ।।
 
यानप्रवरघोषश्च स्निग्धश्च हयनिस्वन: ।
प्रमत्तगजनादश्च महांश्च रथनिस्वन: ।
नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ।। २.११४.२४ ।।
 
चन्दनागरुगन्धांश्च महार्हाश्च नवस्रज: ।
गते हि रामे तरुणा: सन्तप्ता नोपभुञ्जते ।। २.११४.२५ ।।
 
बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नरा: ।
नोत्सवा: सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे ।। २.११४.२६ ।।
 
सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता ।
नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ।। २.११४.२७ ।।
 
कदा नु खलु मे भ्राता महोत्सव इवागत: ।
जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुद: ।। २.११४.२८ ।।
 
तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभि: ।
सम्पतद्भिरयोध्यायां नाभिभान्ति महापथा: ।। २.११४.२९ ।।
 
एवं बहुविधं जल्पन् विवेश वसतिं पितु: ।
तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ।। २.११४.३० ।।
 
तदा तदन्त:पुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् ।
निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरत: सुदु:खित: ।। २.११४.३१ ।।
 
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशोत्तरशततम: सर्ग: ।। ११४ ।।
</poem>