"पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/८९५" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ३: पङ्क्तिः ३:
दृशौ न्यमीमिलत्पिदधौ । किं कृत्वा-प्राह्णेतनीं प्राभातिकीमग्निहोत्रादिक्रियां कृत्वा ।
दृशौ न्यमीमिलत्पिदधौ । किं कृत्वा-प्राह्णेतनीं प्राभातिकीमग्निहोत्रादिक्रियां कृत्वा ।
किं कुर्वन्-पाणिनाहमागत इति तस्या अग्रे न कथनीयमिति करसंज्ञयैव सखीं निषेधन् । तथा-अत एव सहास्याभिर्नलस्य संमुखीभिर्दमयन्त्या वयस्याभिः समीक्षितः।
किं कुर्वन्-पाणिनाहमागत इति तस्या अग्रे न कथनीयमिति करसंज्ञयैव सखीं निषेधन् । तथा-अत एव सहास्याभिर्नलस्य संमुखीभिर्दमयन्त्या वयस्याभिः समीक्षितः।
तथा किं कुर्वन्निव-प्रसृतिभ्यां करद्वयचुलुकाभ्यां प्रेयसीदृशोरियत्परिमाणमेतयोर्दैर्घ्यमायामं मापयन्निव। क्रीडाकारिणामियं जा <ref>इतः परं लिखितपुस्तकेषु 'युग्मम्' इति कलिकातामुद्रितपुस्तके 'युग्मपाणिनिकरप्रसृतिरित्यमरः' इत्यस्ति।</ref>तिः। प्रसृतिप्रमाणे दृशाविति सूचितम् । प्राह्णेतनीं, 'सायंचिरम्-' इति ट्युस्तुट्च, टित्त्वान्ङीप्। मीलेरकर्मकत्वात् 'गतिबुद्धि-' इत्यादिनाऽणौ कर्तुर्णौ कर्मत्वादृशाविति द्वितीया। मापयन्, 'मा माने' अस्माद्धेतुमण्णिचि शता॥
तथा किं कुर्वन्निव-प्रसृतिभ्यां करद्वयचुलुकाभ्यां प्रेयसीदृशोरियत्परिमाणमेतयोर्दैर्घ्यमायामं मापयन्निव। क्रीडाकारिणामियं जा<ref>इतः परं लिखितपुस्तकेषु 'युग्मम्' इति कलिकातामुद्रितपुस्तके 'युग्मपाणिनिकरप्रसृतिरित्यमरः' इत्यस्ति।</ref>तिः। प्रसृतिप्रमाणे दृशाविति सूचितम् । प्राह्णेतनीं, 'सायंचिरम्-' इति ट्युस्तुट्च, टित्त्वान्ङीप्। मीलेरकर्मकत्वात् 'गतिबुद्धि-' इत्यादिनाऽणौ कर्तुर्णौ कर्मत्वादृशाविति द्वितीया। मापयन्, 'मा माने' अस्माद्धेतुमण्णिचि शता॥
तर्कितालि त्वमित्यर्धवाणीका पाणिमोचनात्।
तर्कितालि त्वमित्यर्धवाणीका पाणिमोचनात्।
ज्ञातस्पर्शान्तरा मौनमानशे मानसेविनी ॥ १३ ॥
ज्ञातस्पर्शान्तरा मौनमानशे मानसेविनी ॥ १३ ॥