"पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/२७" इत्यस्य संस्करणे भेदः

No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ६: पङ्क्तिः ६:
{{gap}}ओं गोविन्दाय शिखायै वषट् ३<br/>
{{gap}}ओं गोविन्दाय शिखायै वषट् ३<br/>
{{gap}}ओं गोपीजन वल्लभाय कवचाय हुं - ४<br/>
{{gap}}ओं गोपीजन वल्लभाय कवचाय हुं - ४<br/>
{{gap}}ओं वलभाय नेत्रत्रयाय वौषट् ५<br/>
{{gap}}ओं वल्लभाय नेत्रत्रयाय वौषट् ५<br/>
{{gap}}ओं स्वाहा अस्त्राय फट् ---- ६<br/>
{{gap}}ओं स्वाहा अस्त्राय फट् ---- ६<br/>


पङ्क्तिः १६: पङ्क्तिः १६:
{{bold|
{{bold|
{{gap}}कस्तूरीतिलकं ललाटपटले वक्षस्थले कौस्तुभं
{{gap}}कस्तूरीतिलकं ललाटपटले वक्षस्थले कौस्तुभं
{{gap}}{{gap}}}नासाग्रे <ref></ref>'वरमौक्तिकं करतले वेणुं करे कङ्कणम् ।
{{gap}}{{gap}}}नासाग्रे <ref>ग. गजर्मुक्तिकं.</ref>'वरमौक्तिकं करतले वेणुं करे कङ्कणम् ।
{{gap}}सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च <ref></ref>'मुक्तावलिं
{{gap}}सर्वाङ्गे हरिचन्दनं सुललितं कण्ठे च <ref>मुक्तावलीं.</ref>'मुक्तावलिं
{{gap}}{{gap}}गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ १ ॥}}
{{gap}}{{gap}}गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ १ ॥}}
</poem>
</poem>
पङ्क्तिः २६: पङ्क्तिः २६:
<poem>
<poem>
{{bold|
{{bold|
{{gap}}<ref></ref>}फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
{{gap}}<ref>क.कृष्णम्दीवर.</ref>}फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
{{gap}}{{gap}}श्रीवत्साङ्कमुदारकौस्तुमधरं पीताम्बरं सुन्दरम् ।
{{gap}}{{gap}}श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
{{gap}}गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
{{gap}}गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
{{gap}}{{gap}}गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥२॥}}
{{gap}}{{gap}}गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भजे ॥२॥}}
</poem>
</poem>


{{gap}}विकसितनीलोत्पलसदृशक्रान्तिं चन्द्रबिम्बोपमास्यं शिखिपिच्छाख्यं
{{gap}}विकसितनीलोत्पलसदृशकान्तिं चन्द्रबिम्बोपमास्यं शिखिपिच्छाख्यं
शिरोभूषणं प्रियं यस्य तादृशं श्रीवत्सचिह्नम् उदारकौस्तुभाख्यमणिधारकं पीतपरिधानं रुचिरं गोपीनां नेत्रोत्पलैरर्चिता मूतिर्यस्य तादृशं गवां गोपालानां च सङ्घैः परिवेष्टितं मधुरवेणुनादनासक्तं दिव्यभूषणयुक्तविग्रहं गोविन्दं श्रीकृष्णं भजे
शिरोभूषणं प्रियं यस्य तादृशं श्रीवत्सचिह्नम् उदारकौस्तुभाख्यमणिधारकं पीतपरिधानं रुचिरं गोपीनां नेत्रोत्पलैरर्चिता मूति(र्ति)र्यस्य तादृशं गवां गोपालानां च सङ्घैः परिवेष्टितं मधुरवेणुवादनासक्तं दिव्यभूषणयुक्तविग्रहं गोविन्दं श्रीकृष्णं भजे इत्यर्थः ॥ २ ॥
इत्यर्थः ॥ २ ॥


{{rule}}
{{rule}}
<small>
1. ग. गजर्मुक्तिकं.
2. मुक्तावलीं.
3.क.कृष्णम्दीवर.
</small>