"ऋग्वेदः सूक्तं १०.१४१" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
अग्ने अछा वदेह नः परत्यं नः सुमना भव |
पर नोयछ विशस पते धनदा असि नस्त्वम ॥
पर नो यछत्वर्यमा पर भगः पर बर्हस्पतिः |
परदेवाः परोत सून्र्ता रायो देवी ददातु नः ॥
सोमं राजानमवसे.अग्निं गीर्भिर्हवामहे |
आदित्यान्विष्णुं सूर्यं बरह्माणं च बर्हस्पतिम ॥
 
इन्द्रवायू बर्हस्पतिं सुहवेह हवामहे |
यथा नः सर्वैज्जनः संगत्यां सुमना असत ॥
अर्यमणं बर्हस्पतिमिन्द्रं दानाय चोदय |
वातंविष्णुं सरस्वतीं सवितारं च वाजिनम ॥
तवं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय |
तवं नोदेवतातये रायो दानाय चोदय ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४१" इत्यस्माद् प्रतिप्राप्तम्