"ऋग्वेदः सूक्तं १०.१४१" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अग्ने अछाअच्छा वदेह नः परत्यं नःप्रत्यङ्नः सुमना भव ।
परप्र नोयछनो विशसयच्छ पतेविशस्पते धनदा असि नस्त्वमनस्त्वम् ॥१॥
परप्र नो यछत्वर्यमायच्छत्वर्यमा परप्र भगः परप्र बर्हस्पतिःबृहस्पतिः
परदेवाःप्र परोतदेवाः सून्र्ताप्रोत सूनृता रायो देवी ददातु नः ॥२॥
सोमं राजानमवसे.अग्निंराजानमवसेऽग्निं गीर्भिर्हवामहे ।
आदित्यान्विष्णुं सूर्यं बरह्माणंब्रह्माणंबर्हस्पतिमबृहस्पतिम् ॥३॥
इन्द्रवायू बर्हस्पतिंबृहस्पतिं सुहवेह हवामहे ।
यथा नः सर्वैज्जनःसर्व इज्जनः संगत्यां सुमना असतअसत् ॥४॥
अर्यमणं बर्हस्पतिमिन्द्रंबृहस्पतिमिन्द्रं दानाय चोदय ।
वातंविष्णुंवातं विष्णुं सरस्वतीं सवितारं च वाजिनमवाजिनम् ॥५॥
तवंत्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय ।
तवंत्वं नोदेवतातयेनो देवतातये रायो दानाय चोदय ॥६॥
 
इन्द्रवायू बर्हस्पतिं सुहवेह हवामहे ।
यथा नः सर्वैज्जनः संगत्यां सुमना असत ॥
अर्यमणं बर्हस्पतिमिन्द्रं दानाय चोदय ।
वातंविष्णुं सरस्वतीं सवितारं च वाजिनम ॥
तवं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय ।
तवं नोदेवतातये रायो दानाय चोदय ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४१" इत्यस्माद् प्रतिप्राप्तम्