"पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/२८" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १२: पङ्क्तिः १२:
गोशब्दः धेनुवाचकः वाग्वाचकश्च । यद्वा श्रियः राधायाः रुक्मिण्याः
गोशब्दः धेनुवाचकः वाग्वाचकश्च । यद्वा श्रियः राधायाः रुक्मिण्याः
सत्यभामाया; वा गाः वचांसि पालयति अनुसरतीति श्रीगोपालः । '''महापालः'''-
सत्यभामाया; वा गाः वचांसि पालयति अनुसरतीति श्रीगोपालः । '''महापालः'''-
महांश्चासौ पालकश्च महापासः । 'महीपाल' इति पाठे महीं पालयतीति
महांश्चासौ पालकश्च महापालः । 'महीपाल' इति पाठे महीं पालयतीति
महीपालः । वेदानां वेदान्तानां च पारं गच्छतीति '''वेदवेदान्तपारगः''' --
महीपालः । वेदानां वेदान्तानां च पारं गच्छतीति '''वेदवेदान्तपारगः''' --
वेदवेदान्तनिष्णातः वेदवेदाङ्गपारग इति पाठे वेदेषु वेदाङ्गेषु च निष्णात इत्यर्थः ।
वेदवेदान्तनिष्णातः वेदवेदाङ्गपारग इति पाठे वेदेषु वेदाङ्गेषु च निष्णात इत्यर्थः ।
पङ्क्तिः २९: पङ्क्तिः २९:
{{rule}}
{{rule}}
<small>
<small>
{{gap}}T ab.क. ख. ग..घ ङ. पुस्तकेषु इदं पादद्वयं नास्ति.<br/>
{{gap}}1 ab.क. ख. ग.घ ङ. पुस्तकेषु इदं पादद्वयं नास्ति.<br/>
{{gap}}1 c ख. ग. ङ. महीपालः<br/>
{{gap}}1 c ख. ग. ङ. महीपालः<br/>
{{gap}}1 d ख. सर्ववेदान्त,....<br/>
{{gap}}1 d ख. सर्ववेदान्त,....<br/>
{{gap}} क...ङ वेदवेदाङ्ग.<br/>
{{gap}} क.. वेदवेदाङ्ग.<br/>
ग सर्ववेदाङ्ग
ग सर्ववेदाङ्ग
{{gap}}2 a .ख.घ. धरणीपालको धन्यः.<br/>
{{gap}}2 a .ख.घ. धरणीपालको धन्यः.<br/>