"रामायणम्/अयोध्याकाण्डम्/सर्गः ११८" इत्यस्य संस्करणे भेदः

{{header | title = ../../ | author = वाल्मीकिः | translator = | section = सर्ग... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

०८:५१, ६ फेब्रवरी २०१२ इत्यस्य संस्करणं

← सर्गः ११७ रामायणम्
सर्गः ११८
वाल्मीकिः
सर्गः ११९ →

सा त्वेवमुक्ता वैदेही त्वनसूया ऽनसूयया ।
प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ।। २.११८.१ ।।

नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे ।
विदितं तु ममाप्येतद्यथा नार्य्या: पतिर्गुरु: ।। २.११८.२ ।।

यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जित: ।
अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ।। २.११८.३ ।।

किं पुनर्यो गुण: श्लाघ्य: सानुक्रोशो जितेन्द्रिय: ।
स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रिय: ।। २.११८.४ ।।

यां वृत्तिं वर्त्तते राम: कौसल्यायां महाबल: ।
तामेव नृपनारीणामन्यासामपि वर्त्तते ।। २.११८.५ ।।

सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सल: ।
मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ।। २.११८.६ ।।

आगच्छन्त्याश्च विजनं वनमेवं भयावहम् ।
समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ।। २.११८.७ ।।

पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ ।
अनुशिष्टा जनन्या ऽस्मि वाक्यं तदपि मे धृतम् ।। २.११८.८ ।।

नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि ।
पतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ।। २.११८.९ ।।

सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते ।
तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ।। २.११८.१० ।।

वरिष्ठा सर्वनारीणामेषा च दिवि देवता ।
रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ।। २.११८.११ ।।

एवंविधाश्च प्रवरा: स्त्रियो भर्तृदृढव्रता: ।
देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ।। २.११८.१२ ।।

ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वच: ।
शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ।। २.११८.१३ ।।

नियमैर्विविधैराप्तं तपो हि महदस्ति मे ।
तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ।। २.११८.१४ ।।

उपपन्नं मनोज्ञं च वचनं तव मैथिलि ।
प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ।। २.११८.१५ ।।

तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया
कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ।। २.११८.१६ ।।

सा त्वेवमुक्ता धर्मज्ञा तया प्रीततरा ऽभवत् ।
सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ।। २.११८.१७ ।।

इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च ।
अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ।। २.११८.१८ ।।

मया दत्तमिदं सीते तव गात्राणि शोभयेत् ।
अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ।। २.११८.१९ ।।

अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे ।
शोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ।। २.११८.२० ।।

सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा ।
मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ।। २.११८.२१ ।।

प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी ।
श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ।। २.११८.२२ ।।

तथा सीतासुपासीनामनसूया दृढव्रता ।
वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ।। २.११८.२३ ।।

स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना ।
राघवेणेति मे सीते कथा श्रुतिमुपागता ।। २.११८.२४ ।।

तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि ।
यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ।। २.११८.२५ ।।

एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् ।
श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ।। २.११८.२६ ।।

मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् ।
क्षत्ऺत्रधर्मे ह्यभिरतो न्यायत: शास्ति मेदिनीम् ।। २.११८.२७ ।।

तस्य लाङ्गलहस्तस्य कर्षत: क्षेत्रमण्डलम् ।
अहं किलोत्थिता भित्त्वा जगतीं नृपते: सुता ।। २.११८.२८ ।।

स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्पर: ।
पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितो ऽभवत् ।। २.११८.२९ ।।

अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् ।
ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातित: ।। २.११८.३० ।।

अन्तरिक्षे च वागुक्ता प्रति मा ऽमानुषी किल ।
एवमेतन्नरपते धर्मेण तनया तव ।। २.११८.३१ ।।

तत: प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिप: ।
अवाप्तो विपुलामृद्धिं मामवाप्य नराधिप: ।। २.११८.३२ ।।

दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा ।
तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ।। २.११८.३३ ।।

पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता ।
चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधन: ।। २.११८.३४ ।।

सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् ।
प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ।। २.११८.३५ ।।

तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिव: ।
चिन्तार्णवगत: पारं नाससादाप्लवो यथा ।। २.११८.३६ ।।

अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् ।
सदृशं चानुरूपं च महीपाल: पतिं मम ।। २.११८.३७ ।।

तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् ।
स्वयं वरं तनूजाया: करिष्यामीति धीमत: ।। २.११८.३८ ।।

महायज्ञे तदा तस्य वरुणेन महात्मना ।
दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ।। २.११८.३९ ।।

असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् ।
तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपा: ।। २.११८.४० ।।

तद्धनु: प्राप्य मे पित्रा व्याहृतं सत्यवादिना ।
समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ।। २.११८.४१ ।।

इदं च धनुरुद्यम्य सज्यं य: कुरुते नर: ।
तस्य मे दुहिता भार्या भविष्यति न संशय: ।। २.११८.४२ ।।

तच्च दृष्ट्वा धनु: श्रेष्ठं गौरवाद्गिरिसन्निभम् ।
अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ।। २.११८.४३ ।।

सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युति: ।
विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागत: ।
लक्ष्मणेन सह भ्रात्रा राम: सत्यपराक्रम: ।। २.११८.४४ ।।

विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजित: ।
प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ।। २.११८.४५ ।।

सुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ ।
धनुर्दर्शय रामाय राजपुत्राय दैविकम् ।। २.११८.४६ ।।

इत्युक्तस्तेन विप्रेण तद्धनु: समुपानयत् ।
निमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ।। २.११८.४७ ।।

ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ।। २.११८.४८ ।।

तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनु: ।
तस्य शब्दो ऽभवद्भीम: पतितस्याशनेरिव ।। २.११८.४९ ।।

ततो ऽहं तत्र रामाय पित्रा सत्याभिसन्धिना ।
निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ।। २.११८.५० ।।

दीयमानां न तु तदा प्रतिजग्राह राघव: ।
अविज्ञाय पितुश्छन्दमयोध्याधिपते: प्रभो: ।। २.११८.५१ ।।

तत: श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् ।
मम पित्रा त्वहं दत्ता रामाय विदितात्मने ।। २.११८.५२ ।।

मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना ।
भार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ।। २.११८.५३ ।।

एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे ।
अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ।। २.११८.५४ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशोत्तरशततम: सर्ग: ।। ११८ ।।