"पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/२९" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १२: पङ्क्तिः १२:
<poem>
<poem>
{{bold|
{{bold|
{{gap}}पत्रं पुष्पं फलं तोयं यो मे भक्तया प्रयच्छति ।
{{gap}}पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
{{gap}}तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥' (गी. 9-26)}}
{{gap}}तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ॥' (गी. 9-26)}}
</poem>
</poem>
{{gap}}'अहं त्वा सर्वपापेभ्यो मोक्षषिष्यामि' (गी. 18-66)
{{gap}}'अहं त्वा सर्वपापेभ्यो मोक्षयि ष्यामि' (गी. 18-66)


इति स्मरणात् । '''विश्वतोमुखः'''- सर्वत्र मुखं यस्य सः ।
इति स्मरणात् । '''विश्वतोमुखः'''- सर्वत्र मुखं यस्य सः ।
पङ्क्तिः ३०: पङ्क्तिः ३०:


आदिश्चासौ कर्ता च '''आदिकर्ता''' । महतः विपुलस्य प्रपञ्चस्य कर्ता
आदिश्चासौ कर्ता च '''आदिकर्ता''' । महतः विपुलस्य प्रपञ्चस्य कर्ता
'''महाकर्ता'''। '''महाकालः''':-प्रलयकाले महान्तं प्रपञ्चं स्वस्मिन्
'''महाकर्ता'''। '''महाकालः'''-प्रलयकाले महान्तं प्रपञ्चं स्वस्मिन्
कलयति सङ्कलयति एकीभावयतीति महाकालः । '''प्रतापवान्''' -
कलयति सङ्कलयति एकीभावयतीति महाकालः । '''प्रतापवान्''' -
परानभिभावनीयस्त्वं प्रताप:तद्वान् । जगत् जीवयतीति जगज्जीवः
परानभिभावनीयत्वं प्रताप: तद्वान् । जगत् जीवयतीति जगज्जीवः
सर्वजगत्प्राणनहेतुः । 'को ह्येवान्यात्
सर्वजगत्प्राणनहेतुः । 'को ह्येवान्यात्