"पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/३१" इत्यस्य संस्करणे भेदः

पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:


सूर्यतप्तानां चन्द्ररूपेण रात्रौ प्रियं करोतीत्यर्थः। यद्वा दिवा गोचारणाय
सूर्यतप्तानां चन्द्ररूपेण रात्रौ प्रियं करोतीत्यर्थः। यद्वा दिवा गोचारणाय
गतस्य स्वस्य विरहेण तप्तानां गोपीनां रात्रौ स्वसंयोगेन प्रिय करोतीति तादृशः ।
गतस्य स्वस्य विरहेण तप्तानां गोपीनां रात्रौ स्वसंयोगेन प्रियं करोतीति तादृशः ।
'''कमलामुखलोलाक्ष:'''-कमलाया: लक्ष्म्याः मुखे विषये लोले तरले अक्षिणी
'''कमलामुखलोलाक्ष:'''-कमलाया: लक्ष्म्याः मुखे विषये लोले तरले अक्षिणी
यस्य सः । कमलामुखदर्शनासक्तनेत्र इत्यर्थः । '''पुण्डरीकः'''---पुण्डरीकसदृशः।
यस्य सः । कमलामुखदर्शनासक्तनेत्र इत्यर्थः । '''पुण्डरीकः'''---पुण्डरीकसदृशः।
पङ्क्तिः २३: पङ्क्तिः २३:
{{bold|
{{bold|
{{gap}}गोपस्वामी गोकुलेन्द्रो गोवर्धनवरप्रदः ।
{{gap}}गोपस्वामी गोकुलेन्द्रो गोवर्धनवरप्रदः ।
{{gap}}नन्दादिगोकुलत्राता दाता दारिद्यभञ्जनः ॥ ७ ॥}}
{{gap}}नन्दादिगोकुलत्राता दाता दारिद्र्यभञ्जनः ॥ ७ ॥}}
</poem>
</poem>
गोपानां गोपालानां स्वामी '''गोपस्वामी''' । गोकुलस्येन्द्रः अधिपतिः
गोपानां गोपालानां स्वामी '''गोपस्वामी''' । गोकुलस्येन्द्रः अधिपतिः