"ऋग्वेदः सूक्तं १०.१४२" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
अयमग्ने जरिता तवे अभूदपि सहसः सूनो नह्यन्यदस्त्याप्यम |
भद्रं हि शर्म तरिवरूथमस्ति त आरेहिंसानामप दिद्युमा कर्धि ||
परवत ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना नय्र्ञ्जसे |
पर सप्तयः पर सनिषन्त नो धियः पुरश्चरन्तिपशुपा इव तमना ||
उत वा उ परि वर्णक्षि बप्सद बहोरग्न उलपस्य सवधावः |
उत खिल्या उर्वराणां भवन्ति मा ते हेतिं तविषींचुक्रुधाम ||
 
यदुद्वतो निवतो यासि बप्सत पर्थगेषि परगर्धिनीवसेना |
यदा ते वातो अनुवाति शोचिर्वप्तेव शमश्रु वपसिप्र भूम ||
परत्यस्य शरेणयो दद्र्श्र एकं नियानं बहवो रथासः |
बाहू यदग्ने अनुमर्म्र्जानो नयंं उत्तानामन्वेषिभूमिम ||
उत ते शुष्मा जिहतामुत ते अर्चिरुत ते अग्ने शशमानस्यवाजाः |
उच्छ्वञ्चस्व नि नम वर्धमान आ तवाद्य विश्वेवसवः सदन्तु ||
 
अपामिदं नययनं समुद्रस्य निवेशनम |
अन्यंक्र्णुष्वेतः पन्थां तेन याहि वशाननु ||
आयने ते परायणे दूर्वा रोहन्तु पुष्पिणिः |
हरदाश्चपुण्डरीकाणि समुद्रस्य गर्हा इमे ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४२" इत्यस्माद् प्रतिप्राप्तम्