"पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/३२" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:


पुराणप्रसिद्धम् । गोवर्धनरूपेण ईप्सितपदो वा। नन्दप्रभृतीनां गोकुलनिवासिनां रक्षकः '''नन्दादिगोकुलत्राता'''। नन्दादीनां गोसमूहस्य च त्रातेति
पुराणप्रसिद्धम् । गोवर्धनरूपेण ईप्सितप्रदो वा। नन्दप्रभृतीनां गोकुलनिवासिनां रक्षकः '''नन्दादिगोकुलत्राता'''। नन्दादीनां गोसमूहस्य च त्रातेति
वा। '''दाता:'''-पुरुषार्थचतुष्टयस्य । '''दारिद्र्यभञ्जनः'''-- कुचेलादीनां दारिद्र्यस्य
वा। '''दाता'''-पुरुषार्थचतुष्टयस्य । '''दारिद्र्यभञ्जनः'''-- कुचेलादीनां दारिद्र्यस्य
नाशकः ॥ ७॥
नाशकः ॥ ७॥