"ऋग्वेदः सूक्तं १०.१४२" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann regex १० : regexp
पङ्क्तिः १:
{{Rig Veda|१}}
 
<div class="verse">
<pre>
अयमग्ने जरिता तवे अभूदपि सहसः सूनो नह्यन्यदस्त्याप्यम ।
भद्रं हि शर्म तरिवरूथमस्ति त आरेहिंसानामप दिद्युमा कर्धि ॥
Line १७ ⟶ २१:
आयने ते परायणे दूर्वा रोहन्तु पुष्पिणिः ।
हरदाश्चपुण्डरीकाणि समुद्रस्य गर्हा इमे ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४२" इत्यस्माद् प्रतिप्राप्तम्