"पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/३६" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ११: पङ्क्तिः ११:


'''रेवतीरमणो रामः'''-रेवत्याः पतिः बलरामः ।
'''रेवतीरमणो रामः'''-रेवत्याः पतिः बलरामः ।
'''प्रियः'''- परमप्रेमास्पदभूतः। '''चश्चललोचन:'''- चञ्चले तरले लोचने नेत्रे यस्य सः ।
'''प्रियः'''- परमप्रेमास्पदभूतः। '''चञ्चललोचन:'''- चञ्चले तरले लोचने नेत्रे यस्य सः ।
'''रामायणशरीर:'''-रामायणं शरीरं यस्य सः रामायणस्य आत्मभूतः प्राधान्येन
'''रामायणशरीर:'''-रामायणं शरीरं यस्य सः रामायणस्य आत्मभूतः प्राधान्येन
रामायणप्रतिपाद्य इत्यर्थः । यद्वा रामाणां सुन्दरीणां स्त्रीणामयनं प्राप्यं शरीरमस्येति
रामायणप्रतिपाद्य इत्यर्थः । यद्वा रामाणां सुन्दरीणां स्त्रीणामयनं प्राप्यं शरीरमस्येति
रामायणशरीरः। '''रामः'''- रमन्ते योगिनोऽस्मिन्निति रामः दशरथपुत्रः रामः ।
रामायणशरीरः। '''रामः'''- रमन्ते योगिनोऽस्मिन्निति रामः दशरथपुत्रः रामः ।
रम्यत इति वा रामः | अधिकरणे करणे वा धञ् ।
रम्यत इति वा रामः अधिकरणे करणे वा धञ् ।


{{gap}}'रमन्ते योगिनो यस्मिन् चिदानन्दे चिदात्मनि ।<br/>
{{gap}}'रमन्ते योगिनो यस्मिन् चिदानन्दे चिदात्मनि ।<br/>
पङ्क्तिः ३०: पङ्क्तिः ३०:
</poem>
</poem>


{{gap}}'''शर्वर’शृहिंसायाम्' इति धातोः कृगृशृवच्चतिभ्यः ष्वरच्' (उ.सू. 286) तृ
{{gap}}'''शर्वरः ’शॄ हिंसायाम्' इति धातोः कॄगॄशॄवञ्चतिभ्यः ष्वरच्' (उ.सू. 286)
इति ष्वरच् । भगवद् भक्तस्य ये शत्रवः तेषां हिंसक इत्यर्थः ।
इति ष्वरच् । भगवद्भक्तस्य ये शत्रवः तेषां हिंसक इत्यर्थः ।


{{gap}}तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम् । (रा. 3-30-19)
{{gap}}’तं दृष्ट्वा शत्रुहन्तारं महर्षीणां सुखावहम्’ (रा. 3-30-39)
इति रामायणे । भक्तानामशुभं हिनस्तीति वा अर्थः ।
इति रामायणे । भक्तानामशुभं हिनस्तीति वा अर्थः ।


{{gap}}'त्वदङ्घ्रिमुर्द्दिश्य कदापि केनचित् सकृत्कृतो वापि यथा तथाञ्जलिः ।
{{gap}}'त्वदङ्घ्रिमुद्दिश्य कदापि केनचित् सकृत्कृतो वापि यथा तथाञ्जलिः ।
{{gap}}तदैव मुष्णात्यशुभान्यशेषतः शुभानि पुष्णाति न जातु हीयते ॥'
{{gap}}तदैव मुष्णात्यशुभान्यशेषतः शुभानि पुष्णाति न जातु हीयते ॥'