"ऋग्वेदः सूक्तं १०.१४२" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अयमग्ने जरिता तवेत्वे अभूदपि सहसः सूनो नह्यन्यदस्त्याप्यमनह्यन्यदस्त्याप्यम्
भद्रं हि शर्म तरिवरूथमस्तित्रिवरूथमस्तिआरेहिंसानामपआरे हिंसानामप दिद्युमा कर्धिकृधि ॥१॥
परवत तेप्रवत्ते अग्ने जनिमा पितूयतः साचीव विश्वा भुवना नय्र्ञ्जसेन्यृञ्जसे
परप्र सप्तयः परप्र सनिषन्त नो धियः पुरश्चरन्तिपशुपापुरश्चरन्ति पशुपा इव तमनात्मना ॥२॥
उत वा उ परि वर्णक्षिवृणक्षि बप्सद बहोरग्नबप्सद्बहोरग्न उलपस्य सवधावःस्वधावः
उत खिल्या उर्वराणां भवन्ति मा ते हेतिं तविषींचुक्रुधामतविषीं चुक्रुधाम ॥३॥
यदुद्वतो निवतो यासि बप्सत्पृथगेषि प्रगर्धिनीव सेना ।
यदा ते वातो अनुवाति शोचिर्वप्तेव शमश्रुश्मश्रु वपसिप्रवपसि प्र भूम ॥४॥
परत्यस्यप्रत्यस्य शरेणयोश्रेणयो दद्र्श्रददृश्र एकं नियानं बहवो रथासः ।
बाहू यदग्ने अनुमर्मृजानो न्यङ्ङुत्तानामन्वेषि भूमिम् ॥५॥
उत्ते शुष्मा जिहतामुत्ते अर्चिरुत्ते अग्ने शशमानस्य वाजाः ।
उच्छ्वञ्चस्व नि नम वर्धमान आ तवाद्यत्वाद्य विश्वेवसवःविश्वे वसवः सदन्तु ॥६॥
अपामिदं नययनंन्ययनं समुद्रस्य निवेशनमनिवेशनम्
अन्यं कृणुष्वेतः पन्थां तेन याहि वशाँ अनु ॥७॥
आयने ते परायणे दूर्वा रोहन्तु पुष्पिणिःपुष्पिणीः
ह्रदाश्च पुण्डरीकाणि समुद्रस्य गृहा इमे ॥८॥
 
यदुद्वतो निवतो यासि बप्सत पर्थगेषि परगर्धिनीवसेना ।
यदा ते वातो अनुवाति शोचिर्वप्तेव शमश्रु वपसिप्र भूम ॥
परत्यस्य शरेणयो दद्र्श्र एकं नियानं बहवो रथासः ।
बाहू यदग्ने अनुमर्म्र्जानो नयंं उत्तानामन्वेषिभूमिम ॥
उत ते शुष्मा जिहतामुत ते अर्चिरुत ते अग्ने शशमानस्यवाजाः ।
उच्छ्वञ्चस्व नि नम वर्धमान आ तवाद्य विश्वेवसवः सदन्तु ॥
 
अपामिदं नययनं समुद्रस्य निवेशनम ।
अन्यंक्र्णुष्वेतः पन्थां तेन याहि वशाननु ॥
आयने ते परायणे दूर्वा रोहन्तु पुष्पिणिः ।
हरदाश्चपुण्डरीकाणि समुद्रस्य गर्हा इमे ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४२" इत्यस्माद् प्रतिप्राप्तम्