"आश्वलायन श्रौतसूत्रम्/अध्यायः ४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २३:
 
 
अथोपसत् १ तस्यां पित्र्! यया जपाः २ प्रादेशोपवेशने च ३ प्रकृत्ये होपस्थः ४ उपसद्यायमीड्ढुष इति तिस्र एकैकान्त्रिरनवानन्ताः सामिधेन्यः ५ तासामुत्तमेन प्रणवेनाग्निं सोमं विष्णुमित्यावाह्योपविशेत् ६ नावाहयेदित्येके । अनावाहनेऽप्येता एव देवताः ७ अग्निर्वृत्राणि जङ्घनद्य उग्र इव शर्यहा त्वं सोमासि सत्पतिर्गयस्फानो अमीवहेदं विष्णुर्विचक्रमे त्रीणि पदा विचक्रम इति स्विष्टकृदादि लुप्यते । प्रयाजा आज्यभागौ च ८ नित्यमाप्यायनं निह्नवश्च ९ एषैवापराह्णे १० इमां मे अग्ने समिधमिमामिति तु सामिधेन्यः । विपर्यासो याज्यानुवाक्यानां । पाण्योश्व निह्नव इत्युपसदः ११ सुपूर्वाह्णे स्वपराह्णे च १२ राजक्रयाद्यहःसंख्यानेनैकाहानान्तिस्रः १३ षड्वा १४ अहीनानां द्वादश चतुर्विंशतिः संवत्सर इति सत्राणां १५ प्रथमयज्ञेनैके घर्मं १६ औपवसथ्य उभे पूर्वाह्णे १७ प्रथमस्यामुपसदि वृत्तायां प्रेषितः पुरीष्य-चितयेऽन्वाह होता दीक्षितश्चेत् १८ यजमानोऽदीक्षिते १९ पश्चात्पदमात्रे-ऽवस्थायाभिहिंकृत्य पुरीष्यासो अग्नय इति त्रिरुपांशु सप्रणवां २० अपि वा सुमन्द्रं २१ व्रजत्स्वनुव्रजेत् २२ तिष्ठत्सु विसृष्टवाक् प्रणयतेति ब्रूयात् २३ अथाग्निं सञ्चितमनुगीतमनुशंसेत् २४ पश्चादग्निपुच्छस्योपविश्याभिहिंकृत्या-ग्निरस्मि जन्मना जातवेदा इति त्रिर्मध्यमया वाचा २५ एतस्मिन्नेवासने वैश्वानरीयस्य यजति २६ त्रयमेतत् साग्निचित्ये २७ ब्रह्माऽप्रतिरथब्रह्माऽप्रतिरथं जपित्वा दक्षिणतोऽग्नेर्बहिर्वेद्यास्त औदुम्बर्याभिहवनात् २८ उक्तमग्निप्रणयनं २९ दीक्षितस्तु वसोर्धारामुपसर्पेत् ३० ८ 4.8