"ऋग्वेदः सूक्तं १०.१०३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
| notes = दे. इन्द्रः, ४ बृहस्पतिः, १२ अप्वा देवी, १३ मरुतो वा। त्रिष्टुप्, १३ अनुष्टुप्
}}
[[File:अग्निप्रणयनम् Agni Bringing.jpg|thumb|अग्निप्रणयनम्.]]
 
<poem><span style="font-size: 14pt; line-height:200%">
आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनाम् ।
पङ्क्तिः ४१:
 
{{सायणभाष्यम्|
‘ आशुः शिशानः' इति त्रयोदशर्चं चतुर्थं सूक्तमिन्द्रपुत्रस्याप्रतिरथनाम्न आर्षम्। त्रयोदश्यनुष्टुप् शिष्टास्त्रिष्टुभः। बृहस्पते परि दीय' इत्यस्या बृहस्पतिर्देवता । ‘ अमीषां चित्तम्' इत्यस्या अप्वाख्या देवी देवता । शिष्टा ऐन्द्र्यः । त्रयोदशी विकल्पेन मारुती। तथा चानुक्रान्तम्- आशुः सप्तोनैन्द्रोऽप्रतिरथश्चतुर्थी बार्हस्पत्योपान्त्याप्वादेव्यन्त्यानुष्टुग्मारुती वा ' इति । साग्निचित्ये क्रतौ चित्यग्निषु प्रणीयमानेषु दक्षिणतो व्रजता ब्रह्मणैतत्सूक्तं जप्यम् । तथा च सूत्रितं- दक्षिणतश्च व्रजञ्जपत्याशुः शिशान इति सूक्तं समाप्य' (आश्व. श्रौ. [https://sa.wikisource.org/s/1av8 १. १२]) इति । ‘ ब्रह्माप्रतिरथं जपित्वा' ( आश्व. श्रौ. [https://sa.wikisource.org/s/1auy ४. ८]) इति च । युद्धार्थं राज्ञः संनहनेऽनेन सूक्तेन राजेक्षितव्यः । सूत्रितं च’ अथैनमन्वीक्षेताप्रतिरथशाससौपर्णैः' (आश्व. गृ. ३. १२. १३) इति ॥
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०३" इत्यस्माद् प्रतिप्राप्तम्