"पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/३९" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ३: पङ्क्तिः ३:
{{bold|
{{bold|
{{gap}}वृषभानुभवो भावः काश्यपिः करुणानिधिः।
{{gap}}वृषभानुभवो भावः काश्यपिः करुणानिधिः।
{{gap}}कोलाहलो हली हाली हेली हलघरप्रियः ॥ २० ॥}}
{{gap}}कोलाहलो हली हाली हेली हलधरप्रियः ॥ २० ॥}}
</poem>
</poem>


{{gap}}'''वृषभानुभवः''' --- वृषभतुल्यस्य बलरामस्यानुजः। यद्वा वृषभानोर्भवो
{{gap}}'''वृषभानुभवः''' --- वृषभतुल्यस्य बलरामस्यानुजः। यद्वा वृषभानोर्भवो
जन्मास्येति वृषभानुभव: राधात्मा । 'राधा कृष्णात्मिका नित्य कृष्णो
जन्मास्येति वृषभानुभव: राधात्मा । 'राधा कृष्णात्मिका नित्यं कृष्णो
राधात्मको ध्रुवम् ' इत्युक्तेः । यद्वा वृषभस्य वृषरूपेणागतस्यासुरस्य विषये
राधात्मको ध्रुवम् ' इत्युक्तेः । यद्वा वृषभस्य वृषरूपेणागतस्यासुरस्य विषये
अनुभवो यस्य सः वृषमानुभवः । प्रपञ्चरूपेण भवतीति '''भावः'''। भावयति
अनुभवो यस्य सः वृषभानुभवः । प्रपञ्चरूपेण भवतीति '''भावः'''। भावयति
पापयति तत्तत्कर्मफलमिति वा भावः । '''काश्यपिः'''-कश्यपस्यापत्यम् ।
प्रापयति तत्तत्कर्मफलमिति वा भावः । '''काश्यपिः'''-कश्यपस्यापत्यम् ।
कश्यपस्य अदित्यां वामनरूपेणावतीर्णत्वात । करुणानिधिः- दयानिधिः ।
कश्यपस्य अदित्यां वामनरूपेणावतीर्णत्वात्'''करुणानिधिः'''- दयानिधिः ।
करुणा नाम स्वार्थनिरपेक्षपरदुःखनिराचिकीर्षा । '''कोलाहल''' ---कोल:
करुणा नाम स्वार्थनिरपेक्षपरदुःखनिराचिकीर्षा । '''कोलाहल''' ---कोल:
'कुलसंम्त्याने बन्धुषु च ' इति धातो. भावे धञ् । बन्धुतानुकूलो व्यापारः कोल:
'कुलसंम्त्याने बन्धुषु च ' इति धातोः भावे धञ् । बन्धुतानुकूलो व्यापारः कोल:
तं आसमन्तात् हलति कृषति उत्पादयति भक्तानां स्वविषये इति कोलाहलः ।
तं आसमन्तात् हलति कृषति उत्पादयति भक्तानां स्वविषये इति कोलाहलः ।
भक्तविषये बन्धुतानानुकूलं व्यापारं करोतीति वा। '''हली'''- हलायुधधारी ।
भक्तविषये बन्धुतानानुकूलं व्यापारं करोतीति वा। '''हली'''- हलायुधधारी ।
'''हाली'''-हाला मद्यमस्यास्तीति मद्यपः, सन्तुष्ट इत्यर्थः । हेली-शृङ्गारात्
'''हाली'''-हाला मद्यमस्यास्तीति मद्यपः, सन्तुष्ट इत्यर्थः । '''हेली'''-शृङ्गारात्
भावाञ्च जाता: विलासा: हेला: तद्वान् । '''हलधरप्रियः''' --- हलायुधधारिणो बलरामभ्य प्रीतिपात्रभूतः ॥ २० ॥
भावाच्च जाता: विलासा: हेला: तद्वान् । '''हलधरप्रियः''' --- हलायुधधारिणो बलरामभ्य प्रीतिपात्रभूतः ॥ २० ॥
<poem>
<poem>
{{bold|
{{bold|
पङ्क्तिः ३०: पङ्क्तिः ३०:
{{rule}}
{{rule}}
<small>
<small>
{{gap}}20. a ख. घ. ग, वृषभानुभंदो<br/>
{{gap}}20. a ख. घ. ग, वृषभानुर्भवो<br/>
{{gap}}{{gap}}ङ भवो भावी<br/>
{{gap}}{{gap}}ङ भवो भावी<br/>
{{gap}}20. c..ग ङ हली हालो<br/>
{{gap}}20. c..ग. ङ हली हालो<br/>
{{gap}}20. d क. हेला हल<br/>
{{gap}}20. d क. हेला हल<br/>
{{gap}}{{gap}}ग. ङ.हली हलधरः<br/>
{{gap}}{{gap}}ग. ङ.हली हलधरः<br/>