"पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/४०" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:


इत्यर्थः। ’तस्य भासा सर्वमिदं विभाति' (मु. 2-2-10 ) इति श्रुतेः ।
इत्यर्थः। ’तस्य भासा सर्वमिदं विभाति' (मु. 2-2-10 ) इति श्रुतेः ।
'''रविजाः'''- सूर्यवंश्यः । '''विधुः'''-विष्णुः । 'विधुः श्रीवत्सलान्छनः
'''रविजाः'''- सूर्यवंश्यः । '''विधुः'''-विष्णुः । 'विधुः श्रीवत्सलान्छनः’
इत्यमरः । चन्द्ररूपो वा 'नक्षत्राणामहं शशी' (गी. 10-21 ) इत्युक्तेः ।
इत्यमरः । चन्द्ररूपो वा 'नक्षत्राणामहं शशी' (गी. 10-21 ) इत्युक्तेः ।
'''विधिः'''-हितानुशासकः। '''विधाता'''-ब्रह्मादिस्तम्बपर्यन्तसर्वस्रष्टा कर्मणां
'''विधिः'''-हितानुशासकः। '''विधाता'''-ब्रह्मादिस्तम्बपर्यन्तसर्वस्रष्टा कर्मणां
तत्फलानां च कर्तेति वा । 'यो ब्रह्माणं विदधाति पूर्वम् । (श्वे. 6-18 )
तत्फलानां च कर्तेति वा । 'यो ब्रह्माणं विदधाति पूर्वम्’ (श्वे. 6-18 )
'''वरुणः''' -- सर्वस्यावारकः सर्वव्यापी । 'वृञ् वरणे' इति धातोः
'''वरुणः''' -- सर्वस्यावारकः सर्वव्यापी । 'वृञ् वरणे' इति धातोः
'कृवृदारिभ्य उनन्’ । (उ. सू. 340) इत्युनन् प्रत्ययः । 'येनावृतं खं च दिवं
’कॄवॄदारिभ्य उनन्’ । (उ. सू. 340) इत्युनन् प्रत्ययः । 'येनावृतं खं च दिवं
महीं च' (ते. ना. 3) इत्यादिवचनमत्रानुसन्धेयम् । यद्वा वरुणः प्रचेतोरूपः ।
महीं च' (ते. ना. 3) इत्यादिवचनमत्रानुसन्धेयम् । यद्वा वरुणः प्रचेतोरूपः ।
'वरुणो यादसामहम् ' (गी. 10-29) इति गीतावचनात् । '''वारुणः'''
'वरुणो यादसामहम् ' (गी. 10-29) इति गीतावचनात् । '''वारुणः'''
पङ्क्तिः १८: पङ्क्तिः १८:
</poem>
</poem>


{{gap}}'''रोहिणीहदयानन्दः''' -- रोहिण्याः हृदयस्य आनन्दनः । रोहिणी
{{gap}}'''रोहिणीहृदयानन्दः''' -- रोहिण्याः हृदयस्य आनन्दनः । रोहिणी
बलरामस्य माता । '''वसुदेवात्मजः'''-----वसुदेवस्य पुत्रः | '''बली'''--बलरामः
बलरामस्य माता । '''वसुदेवात्मजः'''-----वसुदेवस्य पुत्रः | '''बली'''--बलरामः
'''नीलाम्बरः'''--नीलमम्बरं यस्य सः । '''रोहिणेयः'''--रोहिणीपुत्रः ।
'''नीलाम्बरः'''--नीलमम्बरं यस्य सः । '''रोहिणेयः'''--रोहिणीपुत्रः ।
'''जरासन्धवधः''' --- जरासन्धस्य हन्ता । '''अमल''':- निर्दोषः ॥ २२ ॥
'''जरासन्धवधः''' --- जरासन्धस्य हन्ता । '''अमलः'''- निर्दोषः ॥ २२ ॥
<poem>
<poem>
{{bold|
{{bold|
पङ्क्तिः ३१: पङ्क्तिः ३१:
<small>
<small>
{{gap}}22 ab. क. हृदयानन्दवसु<br/>
{{gap}}22 ab. क. हृदयानन्दवसु<br/>
{{gap}}{{gap}} ख.ग., हृदयानन्दी<br/>
{{gap}}{{gap}} ख.ग., हृदयानन्दी<br/>
{{gap}}22 b. ख. बलि:<br/>
{{gap}}22 b. ख. बलि:<br/>
{{gap}}{{gap}}ङ. वसुदेवसुतो बली<br/>
{{gap}}{{gap}}ङ. वसुदेवसुतो बली<br/>
{{gap}}22 d ग. जरासन्धवधोत्सुकः<br/>
{{gap}}22 d ग. जरासन्धवधोत्सुकः<br/>
{{gap}}23.a क.ग. ङ. अवाम्मो<br/>
{{gap}}23.a क.ग. ङ. अवाम्भो<br/>
{{gap}}{{gap}}ङ . विरूहो<br/>
{{gap}}{{gap}}ङ . विरुहो<br/>
{{gap}}{{gap}}-- .शिरोडली
{{gap}}{{gap}}-- .शिरोडली
</small>.
</small>.