"पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/११३" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: १०९ करभूता नदी। [अ०२. सू०२.] ५४२ अष्टादशं काण्डम्... नवीन पृष्ठं निर्मीत अस्ती
(भेदः नास्ति)

१२:२७, १० सेप्टेम्बर् २०२० इत्यस्य संस्करणं

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०९ करभूता नदी। [अ०२. सू०२.] ५४२ अष्टादशं काण्डम्। प्रमाणैः सा दक्षिणतो मिमीते । सप्त उत्तरतः । पञ्च पुरस्तात् । पञ्च पश्चात् इत्यादिकमेणेत्यर्थः॥ तत्र प्रथमा॥ अश्वावती म तर या सुशेवाांक वा प्रतरं नवीयः । यस्वा जयान वध्यः सो अस्तु मा सो अन्यद् विदत भागधेय॑म ॥३१॥ अश्वऽवतीम।मातर। या। सुऽशेवा । ऋक्षाकम्।वा। मातरम । नीयः । यः । वा । जपान । वयः । सः । अस्तु । मा। सः । अन्यत् । विदत । भागऽधेयम् ॥ ३१॥ हे प्रेत अश्वावतीम् अश्वा अस्यां सनीति अश्वावती अश्वानाम् आ- g"[मन्ने] सोमाश्वेन्द्रिय" इति मतो दीर्घः । सं- ज्ञाशब्दोयम् । एतत्संज्ञां नदी प्र तरय प्रकर्षेण तारय उत्तारय । सा च नदी सुशेवा अस्मभ्यं सुसुखा भवतु । तथा ऋक्षाकं वा । वाश- ब्दश्चार्थे । क्षाकम ऋषैः भालूकैरुपेतं दुष्टमृगनिषेवितं नवीयः नवत- रम अदृष्टपूर्वम् अरण्यमपि प्रतरम् प्रकर्षेण तरामि । हे प्रेत वा वां यः पुरुषः जघान स वध्यः वधार्हः अस्तु भवतु । स घातकः पुरुषः अन्यद् भागधेयम पूर्वम् उपभुक्ताद् अन्यद् उपभोग्य वस्तु मा विदत मा लभताम् । निर्धनो भववियर्थः । वि लाभे । अस्मात माङि लुङि आत्मनेपदैकवचने लदित्वात श्लेः अङ् आदेशः ॥ द्वितीया ॥ यमः परोवरो विवस्वान ततः परं नाति पश्यामि किं चन। यमे अध्वरो अधि मे निविष्टो भुवो विवस्वानन्वाततान ॥ ३२॥ PC ऋक्षाकाम् ।.. IPCP बध्यः।. ३ A KC R पुरोवरो विव'. D यमः परोवरी विवस्वान् changed to यमः परोवरो विवस्वान्. CP यमः । पुरः । अवरः । षिवस्थान् ।. BV यमः परोवरो विवस्वान्. We with BY De. ४८. भुवों विवस्वान. We with A Bk RV. 18 अकार for भाकर. 23 मष्टपूर्वरण्युमपि.