"पृष्ठम्:साङ्ख्यतत्त्वकौमुदी.djvu/१३" इत्यस्य संस्करणे भेदः

No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः ३३: पङ्क्तिः ३३:
</poem>
</poem>
{{rule}}
{{rule}}


<small>
(१)तदभिघातके-इति माठरवृत्तिकृतां संमतःपाठः ।<br/>
(१)तदभिघातके-इति माठरवृत्तिकृतां संमतःपाठः ।<br/>
(२)अविशुद्धः-इति माठ० वृ० पाठः ।<br/>
(२)अविशुद्धः-इति माठ० वृ० पाठः ।<br/>
पङ्क्तिः ४१: पङ्क्तिः ३८:
(४)तदुपलब्धिः -इति माठ० पाठः ।।<br/>
(४)तदुपलब्धिः -इति माठ० पाठः ।।<br/>
(५)प्रकृतिविरूप सरूपं च-इति माठ० पा० ।
(५)प्रकृतिविरूप सरूपं च-इति माठ० पा० ।
</small>