"पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/४२" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १४: पङ्क्तिः १४:
{{right|(रा.6-10-15)}}
{{right|(रा.6-10-15)}}


अर्जुनरथं सारथिः सन् गृहातीनि वा । '''सुदर्शनः''' -- शोभनं दर्शनं यस्य
अर्जुनरथं सारथिः सन् गृह्णातीति वा । '''सुदर्शनः''' -- शोभनं दर्शनं यस्य
सः। 'सोमवत्प्रियदर्शनः' (रा. 1-18) इति रामायणे । शोभनमित्यम्य
सः। 'सोमवत्प्रियदर्शनः' (रा. 1-18) इति रामायणे । शोभनमित्यम्य
आनन्दजनकमित्यर्थः, यम्य दर्शनमात्रेणानन्दो जायते स सुदर्शनः। अथ वा
आनन्दजनकमित्यर्थः, यस्य दर्शनमात्रेणानन्दो जायते स सुदर्शनः। अथ वा
दर्शनशब्दः नेत्रपरः। शुभे '''पद्मपत्रवदायते''' नेत्रे यस्य स
दर्शनशब्दः नेत्रपरः। शुभे '''पद्मपत्रवदायते''' नेत्रे यस्य स
सुदर्शनः । मुखेन दृश्यते भक्तैरिति वा सुदर्शनः ।। २४ ॥
सुदर्शनः । सुखेन दृश्यते भक्तैरिति वा सुदर्शनः ।। २४ ॥
<poem>
<poem>
{{bold|
{{bold|
{{gap}}वीरपत्नीयशस्त्राता जगव्याधिविधातकः
{{gap}}वीरपत्नीयशस्त्राता जराव्याधिविघातकः
{{gap}}द्वारकावासतत्त्वज्ञः हुताशनवरप्रदः ॥ २५ ॥}}
{{gap}}द्वारकावासतत्त्वज्ञः हुताशनवरप्रदः ॥ २५ ॥}}
</poem>
</poem>


{{gap}}'''वीरपत्नियशस्त्राता''' --- वीरपत्न्याः द्रौपद्याः यत यशः नस्य रक्षकः ।
{{gap}}'''वीरपत्नीयशस्त्राता''' --- वीरपत्न्याः द्रौपद्याः यत् यशः तस्य रक्षकः ।
विप्रपत्नीयशस्त्रात्यपि पाठान्तरम् । '''जगव्याधिविधातकः''' .. जरायाः
विप्रपत्नीयशस्त्रातेत्यपि पाठान्तरम् । '''जराव्याधिविघातकः''' .. जरायाः
व्याघेश्च विनाशकः । '''ज्वरव्याधिविनाशक''': इति पाठान्तरम् ।
व्याघेश्च विनाशकः । '''ज्वरव्याधिविनाशक''': इति पाठान्तरम् ।


{{gap}}'आर्ता विषण्णाः शिथिलाश्च भीता घोरेषु च व्याधिषु वर्तमानाः ।<br/>
{{gap}}'आर्ता विषण्णाः शिथिलाश्च भीता घोरेषु च व्याधिषु वर्तमानाः ।<br/>
{{gap}}सङ्कीर्त्य नारायणशब्दमात्रं विमुकदुःखाः सुखिनो भवन्ति ॥
{{gap}}सङ्कीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवन्ति ॥


{{gap}}जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥
{{gap}}जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥