"पृष्ठम्:गोपालसहस्रनामस्तोत्रम्.pdf/४३" इत्यस्य संस्करणे भेदः

No edit summary
 
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:


इत्यादिकमिह भाव्यम् । '''द्वारकावासतत्वज्ञः''' द्वारकायां वासस्य तत्त्वं याथात्म्यं-
इत्यादिकमिह भाव्यम् । '''द्वारकावासतत्त्वज्ञः''' द्वारकायां वासस्य तत्त्वं याथात्म्यं
जानातीति तादृशः । द्वारकानिलय इत्यर्थः । '''हुताशनवरप्रदा'''-
जानातीति तादृशः । द्वारकानिलय इत्यर्थः । '''हुताशनवरप्रदा'''-
हुताशनस्याग्नेः '''वरं''' प्रददातीति तादृशः । अग्नेर्दाहशक्तिं प्रददातीत्यर्थः ।।२५॥
हुताशनस्याग्नेः '''वरं''' प्रददातीति तादृशः । अग्नेर्दाहशक्तिं प्रददातीत्यर्थः ।।२५॥
पङ्क्तिः ११: पङ्क्तिः ११:


'''यमुनावेगसंहारी''' .- यमुनानद्याः वेगं संहरतीति तादृशः। वसुदेवो
'''यमुनावेगसंहारी''' .- यमुनानद्याः वेगं संहरतीति तादृशः। वसुदेवो
यदा कृष्णं शिरसि गृहीत्या ययौ तदा यमुना वेगमुपसंहृत्य जानुमात्रपरिमिता
यदा कृष्णं शिरसि गृहीत्वा ययौ तदा यमुना वेगमुपसंहृत्य जानुमात्रपरिमिता
प्रवहति स्मेति प्रसिद्धम् । नीलाम्बरं धरतीति '''नीलाम्बरधरः'''। '''प्रभुः''' --
प्रवहति स्मेति प्रसिद्धम् । नीलाम्बरं धरतीति '''नीलाम्बरधरः'''। '''प्रभुः''' --
समर्थः । मनुष्यसधर्मतया अवतरन्नपि भोगापवर्गप्रदानसमर्थ इत्यर्थः । '''विभुः'''
समर्थः । मनुष्यसधर्मतया अवतरन्नपि भोगापवर्गप्रदानसमर्थ इत्यर्थः । '''विभुः'''
सर्वगतः देशपरिच्छेदरहितः। '''शरासनः''' --- शराः शत्रून् प्रति अस्यन्ते
सर्वगतः देशपरिच्छेदरहितः। '''शरासनः''' --- शराः शत्रून् प्रति अस्यन्ते
क्षिप्यन्तेऽनेनेति शरासनः । '''धन्वी''' - शार्ङ्गाख्यं धनुरस्यास्तीति धन्वी ।
क्षिप्यन्तेऽनेनेति शरासनः । '''धन्वी''' - शार्ङ्गाख्यं धनुरस्यास्तीति धन्वी ।
'''गणेश''': ... गणानां परिवाराणामनन्तगरुडादीनामीशः नियन्ता। '''गणनायक:'''
'''गणेश''': ... गणानां परिवाराणामनन्तगरुडादीनामीशः नियन्ता। '''गणनायकः'''
विघ्नसमूहनिवर्तकः । गोपीगणानां नियन्ता गोपीगणानां नेतेति वा अर्थः ॥ २६॥
विघ्नसमूहनिवर्तकः । गोपीगणानां नियन्ता गोपीगणानां नेतेति वा अर्थः ॥ २६॥
<poem>
<poem>
पङ्क्तिः २६: पङ्क्तिः २६:
{{gap}}'''लक्ष्मणः''' --- लक्ष्मीसम्पन्न:, लक्ष्मणस्वरूपो वा। '''लक्षणः-'''
{{gap}}'''लक्ष्मणः''' --- लक्ष्मीसम्पन्न:, लक्ष्मणस्वरूपो वा। '''लक्षणः-'''
सर्वं लक्षयति पश्यतीति । करचरणादिषु शुभचिह्नमस्यास्तीति वा । '''लक्ष्यः''' --
सर्वं लक्षयति पश्यतीति । करचरणादिषु शुभचिह्नमस्यास्तीति वा । '''लक्ष्यः''' --
प्रोगिदृश्यः । जीवरूपस्य शरस्य वेधस्थानभूत इति वा । 'प्रणवो धनुः शरो
योगिदृश्यः । जीवरूपस्य शरस्य वेधस्थानभूत इति वा । 'प्रणवो धनुः शरो


{{rule}}
{{rule}}
पङ्क्तिः ३२: पङ्क्तिः ३२:
{{gap}}26 a. ग. वेगसंघारी
{{gap}}26 a. ग. वेगसंघारी
{{gap}}27 a ग. ङ. लक्ष्मणो लक्ष्मणो लक्षो
{{gap}}27 a ग. ङ. लक्ष्मणो लक्ष्मणो लक्षो
{{gap}}27 b क. विनाशक:
{{gap}}27 b क. विनाशकः
{{gap}}27 d क. नामनारूढः
{{gap}}27 d क. नामनारूढः
{{gap}}{{gap}}ख. वमनो वमनारूढः
{{gap}}{{gap}}ख. वमनो वमनारूढः
{{gap}}{{gap}}घ. बलिजिद्विक्रमत्रयः for वामनो वामनारुहः
{{gap}}{{gap}}घ. बलिजिद्विक्रमत्रयः for वामनो वामनारुहः
{{gap}}{{gap}}ग. पुस्तके एतावन्न्लोकपर्यन्तमेवोपलभ्यते
{{gap}}{{gap}}ग. पुस्तके एतावच्छ्लोकपर्यन्तमेवोपलभ्यते
</small>
</small>