"ऋग्वेदः सूक्तं १०.१४३" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yannf : replace
पङ्क्तिः १:
तयं चिदत्रिं रतजुरमर्थमश्वं न यातवे |
कक्षिवन्तं यदी पुना रथं न कर्णुथो नवम ॥
तयं चिदश्वं न वाजिनमरेणवो यमत्नत |
दर्ळंग्रन्थिं न वि षयतमत्रिं यविष्ठमा रजः ॥
नरा दंसिष्ठवत्रये शुभ्रा सिषासतं धियः |
अथा हि वां दिवो नरा पुन सतोमो न विशसे ॥
 
चिते तद वां सुराधसा रातिः सुमतिरश्विना |
आ यन्नः सदने पर्थौ समने पर्षथो नरा ॥
युवं भुज्युं समुद्र आ रजसः पार ईङखितम |
यातमछा पतत्रिभिर्नासत्या सातये कर्तम ॥
आ वां सुम्नैः शम्यू इव मंहिष्ठा विश्ववेदसा |
समस्मे भूषतं नरोत्सं न पिप्युषीरिषः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१४३" इत्यस्माद् प्रतिप्राप्तम्